SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् हेतुश्चानुपलम्भादिरसिद्धोऽभावसाधने । तस्य स्ववेदनाध्यक्षादुपलम्भस्य संभवात् ।। ७२ ।। न चात्मभूतयोरैक्यं चिदचिद्रूपभेदतः । विभिन्नप्रतिभासित्वादभेदलक्षणसंभवात् ॥ ७३ ॥ इत्थमात्मनि संसिद्धेऽनित्यत्वैकान्तकल्पना । तस्यान्यैः क्रियते तेऽपि प्रत्यक्षेणैव बाधिताः ॥ ७४ ॥ यसः स्ववेदनादात्मा' सुखदुःखादिपर्ययैः। विवर्तमानः सततं प्रतिप्राणि प्रकाशते ।। ७५ ।। वीक्षते पश्यति । ईक्षि दर्शने । लट् ॥७१॥ हेतुरित्यादि। अभावसाधने अभावस्य नास्तित्वस्य साधने । अनुपलम्भादिः अप्रमेयत्वादिः । हेतुः साधनम् । असिद्धः असत्सत्तानिश्चयरूपः । कस्मादित्युक्ते, तस्य चैतन्यस्य, स्ववेदनाध्यक्षात स्ववेदनं तच्च तदध्यक्षं च प्रत्यक्षं च तस्मात, स्वसंवेदनप्रत्यक्षादित्यर्थः। उपलम्भस्य अस्तित्वस्य । संभवात सद्भावात ॥७२॥ न चेत्यादि। चिदचिद्रपभेदतः चिच्च अचिच्च चिदचितो तयोः रूपं भेदस्तस्मात् ततः, चेतनाचेतनस्वरूपविशेषात् । विभिन्न प्रतिभासित्वात् विभिन्नेन भेदेन प्रतिभासत्वात् प्रकाशत्वात् । भेदलक्षणसंभवात् भेदलक्षणस्य संभवात् सद्भावात् । आत्मभूतयोः चेतनाचेतनयोः । ऐक्यम् अभेदः । न च च भवति ॥७३।। इत्थमित्यादि। इत्थम् अनेन प्रकारेण । आत्मनि चैतन्यपदार्थे। संसिद्धे निष्पन्नेसति । तस्य जोवपदार्थस्य । यैः वादिभिः । नित्यत्वकान्तकल्पना नित्यत्वमेवैकान्त: तस्य कल्पना। क्रियते विधीयते । तेऽपि वादिनः । प्रत्यक्षेणैव प्रत्यक्षप्रमाणेनैव । बाधिताः बाध्यन्ते स्म बाधिताः । क्त-प्रत्ययः॥७४।। यत इत्यादि। यतः यस्मादित्युक्ते । सुखदुःखादिपर्ययैः सुखं च दुःखं च सुखदुःखे ते आदिः येषां ते च ते पर्यायाश्च तैः सुखदुःखादिपरिणामः । सततम् अनवरतम्। विवर्तमान: प्रवर्त्तमानः विकुर्वाणो वा। आत्मा जोवपदार्थः । स्ववेदनात् स्वसंवेदनप्रत्यक्षात् । प्रतिप्राणि प्राणिषु प्राणिषु प्रतिप्राणि । विभक्त्यऽव्ययीभावः । जीवका अभाव सिद्ध करनेके लिए तत्त्वोपप्लववादीने जो अनुपलम्भ ( 'अनुपलम्भात्'--'उपलब्धि न होनेसे' यह ) हेतु दिया है, वह असिद्ध है; क्योंकि स्वसंवेदन प्रत्यक्षसे उसका सद्भाव सिद्ध है ।७२।। दूसरी बात यह है कि जीव तथा भूतोंमें एकता नहीं मानी जा सकती; क्योंकि उनके स्वरूप भिन्न-भिन्न हैं-जीवका स्वरूप चेतन और भूतोंका स्वरूप अचेतन है। जोव और भूतोंका पृथक्-पृथक् प्रतिभास होता है। जिस प्रकार भिन्न-भिन्न प्रतिभास होनेसे पृथ्वी आदि चार भूतोंको पृथक्-पृथक् स्वीकार किया है, इसी प्रकार जीवका भी तो भूतोंसे भिन्न प्रतिभास होता है । अतः उसे भी भूतोंसे भिन्न मानना चाहिए । जीव और भतोंमें भेद सिद्ध करनेवाले उनके भिन्न लक्षण पाये जाते हैं ॥७३॥ इस प्रकार जीवकी सिद्धि हो जानेपर जो (सांख्य) लोग उसे सर्वथा नित्य मानते हैं, उनका भी खण्डन प्रत्यक्षसे ही हो जाता है ।।७४ । क्योंकि प्रत्येक प्राणी स्वसंवेदन प्रत्यक्षसे यह सदैव अनुभव करता है कि उसकी आत्मा कभी सुखकी अवस्थाको और कभी दुःखको अवस्थाको प्राप्त होता है-- उसकी सुख-दुःखको अवस्था बदलती रहती है। आत्मा द्रव्य है और सुख-दुःखादि उसकी पर्यायें हैं। गुण और पर्यायोंके समुदायको द्रव्य कहते हैं। पर्यायोंके परिवर्तनका प्रभाव द्रव्यपर भी पड़ता है। अतः पर्यायोंकी अनित्यताके कारण द्रव्य भी कथञ्चित् अनित्य ठहरता है। १. मदनावात्या । २. श स जीवचिद्रू। ३. आ श सकारेणेत्थम् । ४. आ श स पर्यायैः । ५. = आदौ । ६. = पर्ययाश्च । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy