SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभचरितम् [ २, ६७ - युज्यते व्यभिचारोऽपि न शृङ्गादेः शरादिना । तत्रापि पुद्गलत्वेन सजातीयत्वसंभवात् ॥ ६७ ॥ विजातिभ्योऽपि भूतेभ्यो जायते यदि चेतनः। पयसोऽपि भवेत्पृथ्वी तन्न तत्त्वचतुष्टयम् ॥ ६८ ।। न चान्यदस्त्युपादानं म्यादिव्यतिरेकतः। भूतानां संहतिर्येन कल्प्येत सहकारिणी ।। ६६ ॥ युज्यत इत्यादि । शृङ्गादेः विषाणादेः सकाशात्-विजातीयादपि शृङ्गादेः शराद्युत्पत्तिदर्शनात् । शरादिना बाणादिना व्यभिचारोऽपि अनैकान्तिकोऽपि । न युज्यते न संबध्यते । तत्रापि शरादावपि । पुद्गलत्वेन गलति पूरयतीति पुद्गल: तस्य भावः तेन अचेतनत्वेन । सजातीयत्व संभवात् समानजातियुक्तत्वस्य संभवात् सद्धावात । इदमपि हेतुरूपम् । अचेतनेभ्योऽपि भतेभ्यश्चेतनो जीवो जनिष्यते इति व्यभिचारिता न. सजातीयादेव सजातीयोत्पत्तिनियम इति चेत्, न युक्तम्, तत्रापि शरादिषु पुद्गलत्वेन' सजातीयत्वसंभवादिति भावः ॥६७॥ विजातिभ्योऽपीत्यादि । यत्र कुत्रापि विजातिभ्योऽपि भूतेभ्यः पृथिव्यादिभ्यः । चेतनः जोवपदार्थः । जायेत उत्पद्यत । तत् तर्हि । पयसोऽपि जलादपि । पृथ्वी पृथिवी। भवेत् जायेत । तत्त्वचतुष्टयं चत्वारोऽवयवा अस्य चतुष्टयम् 'अवयवात्तयट्' तत्त्वानां चतुष्टयं तथोक्तम् । न नभवेत् । विजातीयाद्विजातीयोत्पत्तिरित्युक्ते भूतचतुष्टयस्यैकत्वापत्तिः, तेषामन्योन्योत्पत्तिदर्शनादित्यर्थः ॥६८॥ न चेत्यादि। उपादानकारणानि मा भूवन सहकारिकारणानि भविष्यन्तीत्यपि युक्तं न भवति, भूतचतुष्टयमन्तरेण पदार्थान्तराभावादनुपादानसिद्धिप्रसंगात् । तस्मात् कथं सहकारिकारणभावो भूत चतुष्टयस्येत्यभिप्रायेण न चान्यदपीत्याह । भूम्यादिव्यतिरेकतो भम्यादिभ्यो व्यतिरेकतो भिन्नत्वात् । अन्यदपि अपरमपि। उपादानं मुख्य कारणम् । न च न भवति । भूतानां पृथिव्या यदि यह कहा जाये कि 'सींग यद्यपि बाणका सजातीय नहीं है, फिर भी उससे बाण बनाया जाता है, अतः सजातीय ही उपादानकारण होता है, यह नियम कहाँ रहा ? वह तो व्यभिचरित हो जाता है ।' तो यह भी ठीक नहीं; क्योंकि सींग पुद्गल है और बाण भी पुद्गल है, अतः दोनों सजातोय ही हैं, विजातीय नहीं। चारों भूत अचेतन हैं और जीव चेतन, अतः जीवकी उत्पत्तिमें वे सजातीय नहीं, विजातीय हैं ॥६७।। यदि विजातीय भूतोंसे भी जीव उत्पन्न हो जाये तो जलसे पृथिवीकी भी उत्पत्ति हो जाये, और ऐसी दशामें आपके चार भूत तत्त्व भी सिद्ध नहीं हो सकेंगे ॥६८॥ पृथिवी आदि चार भूतोंको छोड़कर कोई पदार्थ जीवकी उत्पत्तिमें उपादानकारण नहीं है, जिससे भूत समुदायको उसकी उत्पत्ति में सहकारी कारण माना जाय । अर्थात् यह नहीं कहा जा सकता कि जीवकी उत्पत्ति में भूत समुदाय सहकारी कारण है। क्योंकि जी वकी उत्पत्तिमें यदि कोई उपादान कारण सिद्ध हो जाता तो भूत समुदायको उसमें सहकारी कारण कल्पित किया जा सकता था। उपादानके बिना सहकारी कारण १. अ आ इ कल्पेत । २. श स शरादीनां बाणादीनाम् । ३. आ°बन्ध्यते । ४. = पूरयति गलतीति पुद्गल: पूरणाद् गलनाद्वा पुद्गलः । ५. श स त्वेन न। ६. आ विजातीयेत्यादि । ७. शस 'त्पत्तिरिक्तीभूत। Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001837
Book TitleChandraprabhacharitam
Original Sutra AuthorVirnandi
AuthorAmrutlal Shastri
PublisherLalchand Hirachand Doshi Solapur
Publication Year1971
Total Pages616
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy