________________
तरङ्ग २/ कथा ३७/३८ तथाहि- सागरोदरनाम्न्यरण्ये कालकूटस्य किरातस्य किन्नरीव कमनीयाङ्गी सङ्गीनामनन्दिनी स्वैरं भ्रमन्ती सत्यन्यदा शरदि सर्वज्ञप्रतिमाकारतया परिणतमदभ्रमालोक्य मूर्च्छिता जातिमस्मार्षीत् । तथाहि
हर्षपुरे नीलकण्ठस्य विप्रस्य सुता बालविधवा यतिनीनामभ्यर्णे प्रव्रज्य ब्राह्मणत्वेन पाणिपादमुखाद्यवयवधावनप्रशंसया मलमलिनशरीरसिचयत्वेन च यतिधर्मस्य निन्दया नीचैर्गोत्रकर्मोपाW भिल्लसुताऽहमभूवमिति । अथ च षष्ठषष्ठेन पारणं, पारणके च प्रासुकपत्रपुष्पफलकन्दाद्यमाहरणीयं, पत्रादिपतनपरिणतं पानीयं पानीयं, जीवितावधि च शीलं पालनीयं, प्रासुकेनापि पयसा न स्नानं करणीयमित्यभिगृह्य पूर्वाधीतश्रुतवती सा भिल्लसुतैकाकिनी स्वं कुटुम्बं विमुच्य ततो दवीयसो गिरेरेकस्य कन्दरायां स्थिता स्वां प्रतिज्ञामपालयत् । इतश्चान्यदा विजयसेननगरस्वामिनो विजयचन्द्रस्य राज्ञो विजयसिंहः सुतो मृगयार्थं तस्मिन्नरण्ये भ्रमन् गुहान्तस्तस्थुषीं स्मरसञ्जीवनौषधीमिव तामपश्यत् । तथा च
वक्त्रं चन्द्रविलासि पङ्कजपरिहासक्षमे लोचने । वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥ वक्षोजाविभकु म्भविभ्रमहरौ गुर्वी नितम्बस्थली ।
वाचां हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥ ३ ॥ इत्यादिस्त्रीजनोचितस्वाभाविकमण्डनमण्डिता जातिस्मृतिस्मृतपूर्वाधीतश्रुतपण्डिता भूर्जत्वचारचितदुकूला कर्णकृततारताडङ्कानुकुलां मञ्जुगुञ्जाफलग्रथितहारिहारा कलापिकलापप्रकरा लतातन्तुसंयमितकेशहस्ता गैरिकरञ्जितहस्ता साऽपि रतिप्रीतिसहायिनं मदनमिव समायान्तं तं पश्यति स्म।
तदा च रतिमिव कामप्रीतिकारिणी कमलामिव पुरुषोत्तममनोहारिणीं शचीमिव जयवाहिनीं भवानीमिव सर्वज्ञमनोऽवगाहिनी वनदेवीमिव सुमन: समेतामेतामुदीक्ष्याऽकृतदारकर्मा कुमारोऽप्यस्मिन् जन्मनि इयं गृहिणी शीलं वा पालनीयमिति मनसि नियमं विधाय तस्याः स्वरूपमपृच्छत् । तया च यथास्थितं कथितं श्रुत्वा तेनाऽपि स्वनियममर्यादायां निवेदितायां सा व्याहरत्। हे सुभग ! मां स्वनगरं नय यथाऽहं यतिनी भवामि, त्वं च यथोचितं कुर्या इति तदुक्तः कुमारोऽप्यवादीत्, हे सुभगे ! ममाऽपि गार्हस्थ्ये शीलनिर्वाहो दुष्कर इत्यभिधाय तौ द्वावपि राजगृहे नगरे धर्मघोषसूरीणामभ्यर्णे गृहीतव्रतौ सिद्धौ ॥ इति नियमपालने कथा ॥ ३७ ॥
॥३८॥दाने भीमलावणिकथा ॥ दातारो दुष्प्रापाः, यतः
अर्थलुब्धकृतप्रश्नौ, सुलभौ तौ गृहे गृहे । दाता चोत्तरदाता च, दुर्लभौ पुरुषावुभौ ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org