SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५० श्री कथारत्नाकरे विद्वत्त्वं च नृपत्वं च नैव तुल्ये कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥ ७ ॥ मया मुक्ताः पुमांसः पशव एव, यतः आहार-निद्रा-भय-मैथुनानि, तुल्यानि सार्धं पशुभिर्नराणाम् । ज्ञानं विशेषः खलु मानुषाणाम्, ज्ञानेन हीनाः पशवो मनुष्याः ॥ ८ ॥ किं बहुना ? मया निषेविताऽनिषेवितानामयं विशेष:-- नानाशास्त्रसुभाषिताऽमृतरसैः श्रोत्रोत्सवं कुर्वतां, येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम्। तेषां जन्म च जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकविकलैर्भूभारभूतैर्नरैः ॥ ९ 11 तेनाऽऽ बालगोपालादीनामपि मान्याया ममैवायं जोत्कारो, नान्यासामिति तया कथिते भूपोऽभिदधे, यतः - श्री हेमविजयरचिते इभ्यालिं न समीहसेऽर्ककलिकां रोलम्बमालेव या । यान्ती यासि हिमाहतेव नलिनी पक्षत्रयाऽनन्तरम् । धत्से दर्शनिशैव शीतरुचिना वैरं च सौख्येन या । Jain Education International सा त्वं केन गुणेन सात्त्विकसुते, जोत्कारयोग्या मम ॥ १० ॥ इत्यादिसद्भूतप्रभूतदोषदूषितायाम् मुद्रितमुखायां तस्यां तृतीया तथैव भारतीसन्निभाभरणादिभूषिता विश्वत्रयीव्यापिदेहा [ कीर्त्तिनामभामिनी] राजानमजल्पत्– 'हे सुभग ! जगदानन्दनी दानस्य नन्दनी कीर्त्तिरहं मम वर्णनमात्रेण प्रीणिताः सन्तो दानशौण्डा वाचामगोचरं यच्छन्ति । यतः - त्वत्कीर्त्त्या धवलीकृते सुररिपौ सौवास्पदभ्रंसभाक् । कृष्णत्वं रिपुराजराजिवदनक्रोडेऽकरोत्क्रीडनम् ॥ शुभ्रत्वात्तदनाप्तिभाक् त्वयि पुनस्तस्थौ सुता तोयधेर्नो चेत्तत्र कथं तदत्र च कथं सा सर्वदाश्चर्यकृत् ॥ ११ ॥ इत्थं वाग्देवीदत्तवरेण कविरलेन कविना कृतं वृत्तमाकर्ण्य चारूत्तरचमत्कृतचेताः शातवाहनो भूपतिर्वर्णप्रमितत्वेन षट्सप्ततिलक्षान् सुवर्णटङ्कान् ददौ किं बहुना ? एकाकिन्यप्यहं त्रिभुवने भ्रमन्त्यपि न बिभेमि । यतः - ग्राह जलमतिक्रामत्यनालम्बने । व्योम्नि भ्राम्यति सन्ततं क्षितिभृतां प्राग्भारमारोहति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy