SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री कथारत्नाकरे ॥ ३२ ॥ योगिविश्वासकरणे श्रेष्ठिकथा ॥ श्रियां मूलमविश्वासः, यतः - विज्जामूलं विणओ, लच्छीमूलं तहा अवीसासो । भवमूलं महिलाओ, दाणमूलं च कित्तीओ ॥ १ ॥ तेन निर्जितचन्दनद्रवलिप्तचन्द्रमूर्त्तिकीर्तिं विश्वविश्वविस्मयकरणैकपटीयसीं हरिप्रेयसीं वाञ्छद्भिः पुरुषैरविश्वासपरैर्भाव्यं, यतः - श्रियं जगच्चित्तवितीर्णचित्रां कीर्त्तिं दिगन्तप्रतिगामिनीं च । समीहमानैर्भवितव्यमुच्चै र्दक्षैरविश्वासरसावधानैः ॥ २ ॥ विशेषतश्च पाखण्डिक-परिव्राजक - पारदारिक- द्यूतकारक - योगिनां भोगि- व्याघ्र-सिंहादिश्वापदानां च विश्वासो न करणीयः योगिविश्वासकरणे हि श्रेष्ठी परासुरभूत् । यतः - विश्वासो नोचितो दुष्ट - योगिनां भोगिनामिव । योगिदत्तामजां लात्वा, यत्पिता मारितः सुतैः ॥ ३ ॥ तथाहि— सुवर्णशृङ्खलाख्ये नगरे महेभ्यो धनावहनामा श्रेष्ठी धनदत्त - धनदेवाभ्यां तत्सुताभ्यां सहितो धनद इवाऽगारवासोचितं सुखमन्वभूत् । अन्यदा जातवार्द्धकं तं श्रेष्ठिनं माघमासे शीतेनातीवकम्पमानमाऽऽलोक्य तत्सुतौ गर्भागारशयनतूलिका-तैलमर्दन- ताम्बूल-तापनादीन् बहून् शीतापनयनोपचारांश्चक्रतुः, तथापि भृशं शीतेनाभिभूयमानं पवनाहतचलपत्रपत्रमिव दिवानिशं कम्पमानं जनकमालोक्य पितृपीडापीडितौ तौ खेदं दधतुः । एकदा विपणिमध्यस्थितमपि गर्भागारस्थितमिव, दिगम्बरमपि परिहितपीवरचीवरमिव केवलाकाशस्थायिनमपि तूलिकान्तः स्थायिनमिव, करालेऽपि शीतकाले पाषाणघटितमिव निष्कम्पं भक्षितविजया - ऽहिफेन - कनकबीजादिबहुबलिष्ठद्रव्यं विहितवारुणिपानं, शोणनयनं, जातयाममपि वयःस्थमिवोपचितशरीरं, गिरिकूटमिव स्थूलं, तालमिव तुङ्ग, महिषमिव मांसलं, निकटनिबद्धगलस्तनीनिषेवितं, कौटिल्यकलाविजितभोगिनमेकं योगिनमालोक्य तावूचतुः - 'हे योगिन् ! कथमस्मिन् शीतत शीतार्त्तिस्त्वां नाभिभवति' इति त्रिः प्रोक्ते स स्माह - 'हे बालौ ! मम हरिततृणमिव चेयमजा सर्वं शीतं चरति, तेन विवसनेऽपि मयि न शीतपराभूतिरेति' । एवं तद्वचनप्रपञ्चपिशाचच्छलितहृदयौ बालकत्वेन च तन्मार्गितसुवर्णशतद्वयमूल्यं दत्त्वा तां गलस्तनीमादाय व्रजतोस्तयोः स योगीति वचनमूचे - 'अहमिव यः केवलाकाशे बहुवातस्थाने चैकवसनः शेते तदीयं शीतमियमत्तीति' । अथ तदुक्तविधेरनुसारतः सप्तभूमिसौधोपरिभूमिकायां पितुः पल्यङ्कं निधाय तत्पादे च तामजां निबध्य चैकमच्छं वस्त्रमुपरि चाच्छाद्य तौ श्रेष्ठिसुतौ श्रेष्ठिनं संवेशयामासतुः । श्रेष्ठ्यपि सुप्त एव तंत्र तेन दारुणेन शीतेनाभिभूतः परासुर्बभूव ॥ इति योगिविश्वासकरणे श्रेष्ठिकथा ॥ ३२ ॥ १. AHP | जरठमपि - मु. ॥ २. अहिकेन अफीण ४४ Jain Education International = - For Private & Personal Use Only श्री हेमविजयरचिते www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy