________________
तरङ्ग २ / कथा २७/२८
सुरूपाः पञ्च योद्धारः, पाण्डवाः पतयो मम ।
॥
तथापि कुरुते वाञ्छां, मनः षष्ठेऽपि नारद! ॥ ६ ॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः । तेन नारद! नारीणां सतीत्वमुपजायते ॥ ७ सुरूपं पुरुषं दृष्ट्वा पितरं भ्रातरं सुतम् । योनिः क्लिद्यति नारीणा-मामपात्रमिवाम्भसा ॥ ८ ॥ वर्षा कष्टतरः कालो, जीवनाहेतुवल्लभः । तेन नारद! नारीणां । भर्त्ता भर्तेति वल्लभः ॥ ९ ॥ नाऽग्निस्तृप्यति काष्ठानां, नाऽऽपगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ १० ॥ तस्यामित्थं वदन्त्यां प्रथमे सत्ये अङ्कुरो द्वितीये पत्राणि, तृतीये शाखाः, चतुर्थे मञ्जर्य:, पञ्चमे च पचेलिमानि चूतफलानि प्रादुरभूवन् । तदा पुनरपि स्त्रीपुंसोर्मिथः सङ्गे दोषं दर्शयन्ती द्रौपदी प्रोवाच
अग्निकुण्डसमा नारी, घृतकुम्भसमो नरः ।
तेन नारद! नारीणां संसर्गं परिवर्जयेत् ॥ ११ ॥
सर्वे पौरास्तदाकर्ण्य स्वधामान्यगुः । ऋषयोऽपि तैराम्रैर्यथारुचिविहितपारणाः स्वस्थानं जग्मुः । राजाऽपि तेन यथारुचिकारितेन पारणेनाऽऽत्मानं धन्यं मन्यमानश्चिरं राज्यमन्वशात् ॥ इति सत्यवचने द्रौपदीकथा ॥ २७ ॥
॥ २८ ॥ कलिकालविषये भूधरद्विजकथा ॥ प्रकटितपापमार्गे कलियुगे सर्वं विपरीतं । यतः
""
सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा म्रियन्ते जनकश्चिरायु: । परेषु तोषः स्वजनेषु रोषः, पश्यन्तु लोकाः ! कलिकौतुकानि ॥ १ ॥ विषमतरग्रीष्म इव दुस्सहो हि कलिः, यतः -
विधत्ते यत्तोषं जडपरिचितेर्गो: पतिकराः । कठोरा जायन्ते कथमपि न तृष्णा विरमति ॥ मुदे दोषारम्भो भुवि भवति वैरस्य घटना । किमेष ग्रीष्मः किमुत कलिकालः प्रसरति ? ॥ २ ॥
१ - स्त्रीपुंसयोर्मि - AHRS II
Jain Education International
३७
For Private & Personal Use Only
www.jainelibrary.org