SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३५ ॥२॥ द्वितीयस्तरङ्गः ॥ ॥२६॥ सत्त्वविषये धरनुपकथा॥ सहजं साहसं वहद्भिः पुरुषैर्विषममपि कृत्यं क्रियते । यतःघटो जन्मस्थानं मृगपरिजनो भूर्जवसनं, वने वासः कन्दैरशनमतिदुःस्थं वपुरपि। इतीदृक्षोऽगस्त्यो यदपिबदपारं जलनिधिं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥१॥ तेन स्वार्थसिद्धिमभिलषता नरेण सत्त्ववतैव भाव्यम् । अत्रार्थे धरनृपकथा यथा दुःसाध्यमप्याशु समेति सिद्धिं, कार्यं क्षणात्सत्त्ववतां नराणाम्। बलिं सृजनात्मशिरो धरोऽभू-न किं चतुःसिद्धिधुराधुरीणः ? ॥२॥ तथाहि- क्षितिरत्नपुरे नि:शेषसत्त्ववतां शेखरो धरो नामाऽवनिपतिः, स चैकदा खलूरिकायां तुरगान् वाहयित्वैकस्याऽशोकतरोरधः स्थितो जीर्णवस्त्रपदत्राणं करकृतदृतिमेकमनेकदेशदर्शिनं सन्देशहारकं पुरो यान्तं [नरं] विलोक्य 'कुतः समागा?' इति अप्राक्षीत् । स उवाच- 'हे देव नभ:कुलिनीकूलवर्त्तिनोऽनुकूलनगरादागां ।' 'किमप्याश्चर्यम् अपश्य' इति व्याहृतः स पुनः प्रोचे 'हे राजेन्द्र! तत्र दृष्टमद्भुतमाकर्णय, तत्र च गङ्गाया एकस्मिंस्तीरे प्रतिराकमेकोपरिलिखितचतुःसुरीरूपा सुरूपा शिला जलतलाजलोपरिष्टादायाति, तथैवैकयामं जलोपरि स्थित्वाधस्ताद् गच्छति । तदा च जलादेवं ध्वनिराविर्भवति, यः कश्चिद् द्वात्रिंशल्लक्षणो नरोऽत्र स्वशिरोबलिं करोति स इमां शिलामाप्नोति । कश्चिन्नरस्तरंस्तामादातुं याति सोऽन्तरेव स्तम्भित इव तिष्ठति'। इमं व्यतिकरं च विलोक्य लोकश्चिन्तयति को निरक्षरो दृषत्खण्डायाऽऽत्मानं बलिं करोति? इति मत्वा खिन्ना जना यान्ति, नवीनाश्चायान्तीति श्रुत्वा धरो दध्यौ सत्त्वेन सिद्धिः, यत: साहसियां लच्छी मिलइ, न हु कायरपुरिसाहं। कानहिं कुंडल रणझणइ, कज्जल पुण नयणाहं ॥३॥ किञ्च दिव्योऽसौ प्रभावः, तं विना दृषत्तरणस्य जलाच्च व्यक्तध्वनिनिस्सरणस्यानुपपत्तेः, तेन तत्र गत्वा पश्यामि तदद्भुतमिति मत्वा तं दूतं विसृज्य साहससहायः स राजा अनुकूलपुरे ययौ। तत्र च तदाश्चर्यं निरीक्ष्य स राजा 'अस्याः शिलायाः कृते स्वं बलिं कुर्वन्नस्मी'त्यभिधाय यावत्कण्ठे करवालं क्षिपति तावदाकाशगामिनी बहुरूपिणी कामितार्थदायिनी परकायप्रवेशिनी चेति देवीचतुष्टयं प्रकटीभूय स्वस्वगुणोक्तिपूर्वं तमुवाच,-' हे राजेन्द्र ! साहसं मा विधेहि, तुष्टाः स्मस्तव सत्त्वगुणेनेति'। ताभिः सिद्धिभिः साधितसर्वसमीहितो धरो नाम राजा गृहमागत्य चिरं पालितराज्यः प्रान्ते सुगतिमाप ॥ इति सत्त्वविषये धरनृपकथा ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy