SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ । श्री कथारत्नाकरे श्री हेमविजयरचिते ॥२५॥मर्मकथने वल्मिकोदरसर्पकथा ॥ ते धन्या ये परमर्माणि पिदधति, यतः कप्पासह सारिच्छडा, विरला जणणी जणंति । निअअंगह कड्डेवि गुण, परगुज्झह ढंकंति ॥ १ ॥ परमर्मप्रकाशने हि तेन विरोधः, यतः संतेहिं असंतेहिं, परस्स किं जंपिएहिं दोसेहिं । अप्पा पडइ किलेसे, सो हु अमित्तो कओ होइ ॥२॥ तेनाऽऽस्तां परमर्मप्रकाशनं, स्वजातीयानामपि मर्मकथनेऽनर्थपरम्परा । अत्रार्थे पञ्चाख्यान-कथा यथाये परस्परमर्माणि, प्रवदन्ति नराधमाः । ते स्वयं निधनं यान्ति वल्मिकोदरसर्पवत् ॥ ३ ॥ तथाहि- प्रतिष्ठानपुरे शौर्यसुन्दरनामराजा, सुन्दरीनाम्नी च तस्य राज्ञी, दुर्विनीतेनाऽश्वेनाऽन्येधुररण्ये राजा निन्ये, तत्रैकस्य तरोरधः श्रमवशानिर्भरं प्रसुप्तस्य तस्य मुखे मनुष्य[ मुख]वासि--जातिसम्भवो भुजगः प्राविशत् । ततः पश्चादागतेन कटकेन राजा स्वौकस्यानीतो जठरस्थाऽहिसम्भवया पीडया शौर्यसौभाग्योद्यमनाशपुरस्सरं दिने दिने क्षाम: समजनि । महावैद्योपदिष्टैर्बहुभिरप्युप-चारैरजातसमाधिः स्वजीवितोद्विग्नः सपरिजनः स राजा करपत्रमोचनाय गङ्गामधिगच्छन् वर्त्मन्येकस्य वटस्याधस्तात्सुष्वाप । तदा चैकान्ते निर्भरं निद्राणे तस्मिन् पवनभक्षणाय मुखे निर्गतमहिं निकटवर्त्तिवल्मिकान्निर्गतो भुजङ्गो बभाषे– 'रे पापिष्ठ साधम! मा विनाशयैनं पञ्चमलोकपालं, निर्गच्छ तस्योदरात्, किं करोमि? सकाञ्जिकेन कटुकचिर्भटीमूलेन भवद्विनाशोपायं जानन्नस्मि, परं स कोऽपि नास्ति यत्पुरो वदामि।' इति श्रुत्वोदरसर्पस्तमवादीत् ‘रे पापिष्ठ! किं करोम्यहमपि बिलक्षिप्तेनोष्णतैलेन भवन्तं निहत्य भवन्निकटवर्त्तिनो निधेरादानं विदन्नस्मि, परं स कोऽपि निकटवर्ती नास्ति यत्पुरः कथयामि'। एवमनयोः परस्परं वदतोर्मर्म निशम्य नृपनिकटवर्तिनी राज्ञी तेनैव विधिनोदरसधैं निहत्य राजानं नीरुजं विदधे, तेनैव च विधिना वल्मिकफणिनं विनाश्य च निधानमाददे ॥ इति मर्मकथने वल्मिकोदरसर्पकथा ॥ २५ ॥ इति पं० श्रीकमलविजयगणिशिष्य श्रीहेमविजयगणिविरचिते कथारत्नाकरे प्रथमस्तरङ्गः समाप्तः ॥ श्रीरस्तु ॥ १ वाल्मि० AHRS एवमग्रेऽपि ॥ २ AHRSD I मध्यमलो मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy