SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्री कथारत्नाकरे श्री हेमविजयरचिते इति श्रुत्वा नर्मणाऽलमिति युधिष्ठिरेण प्रेरितो भीमोऽपि शब्दपातिसायक इव सारसकोककुलक्रेङ्कारमनुगच्छन् क्वापि प्रदेशे शीतलजलपूर्णां कूपिकामेत्य यावत्पद्मिनीपत्रपुटेन पानीयमादातुमुधुक्तोऽभूत्तावत्तत्र वर्णचतुष्टयात्मकोऽयं ध्वनिः प्रादुरासीत्- 'को मोदते' ? अनुत्पन्नप्रत्युत्तरो वृकोदरो मूर्च्छया छन्नचैतन्यस्तन्नीरतीरे न्यपतत्। भीमस्य किं भूयान् विलम्बोऽभूदिति साशङ्कः कपिध्वजस्तत्पदपद्धत्यनुसारेणागच्छन् भीमं तथावस्थमपश्यत् । आदौ ज्यायांसं भ्रातारमम्भसा प्रीणयामि, पश्चादस्य मूर्छाविगमोपायं विधास्ये इति ध्यात्वा यावज्जलायोद्यतोऽजनि तावत्पुनरपि चतुर्वर्णात्मकोऽसौ ध्वनिराविरासीत् 'किमाश्चर्यम्'? इति । एवमर्जुनेऽपि तथैव पतिते परयोरपि सहोदरयोरागतयोः सतोरनुक्रमतोऽमी वर्णाः प्रकटीबभूवुः, 'का वार्ता? कः पथः स्मृतः?' तयोरपि पतितयोः सतोः सर्वेषां सोदराणामनागमनादतीवखिन्ने युधिष्ठिरेऽपि तत्पदानुसृत्या तत्रागत्य तस्थुषि पूर्णोऽप्यसौ शोकः प्रादुरभूत् को मोदते? किमाश्चर्यं ? का वात? कः पथः स्मृतः ? | ब्रूहि त्वं धर्मराजेन्द्र! मृता जीवन्ति बान्धवाः ॥ ३ ॥ इति श्रुत्वा स दध्यौ नूनमेतत्प्रत्युत्तरेऽनुत्पन्नेऽमी मत्सहोदरा: केनचिजलचरेण सुरेण पातिताः, तेनैतत्प्रतिवचो विधायोत्थापयामि स्वसहोदरानिति मत्वा चतुर्णामपि प्रश्नानां प्रतिवचो धर्मपुत्रोऽभिदधौ 'पञ्चमेऽहनि षष्ठे वा, शाकं पचति स्वगृहे । अनृणी चाऽप्रवासी च, स वारिचर! मोदते ॥ ४ ॥ अहर्निशं हि भूतानि, नीयन्ते यमवेश्मनि । शेषाः स्थातुं समीहन्ते किमाश्चर्यमतः परम् ? ॥ ५ ॥ अस्मिन् महामोहमये कटाहे, सूर्याऽग्निना रात्रिदिनेन्धनेन । पक्षादिदर्वीपरिघट्टनेन, भूतानि कालः पचतीति वार्ता ॥ ६ ॥ तर्कोऽप्रतिष्ठः श्रुतयोऽपि भिन्ना, नासावृषिर्यस्य वचो न भिन्नम्। धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः ॥ ७ ॥' युधिष्ठिरेणेत्युक्तवति शोकानुक्रमतोऽखिलेषु भीमादिषु सुधासिक्तेष्विवोत्थितेषु प्राप्तस्वप्रश्नसत्योत्तरः सोऽपि कौतुकी देवो 'विषमे [सङ्कटे] ऽहं स्मर्त्तव्य' इति वरमस्मै राज्ञे वितीर्य तिरोदधे । राजापि ससोदरः समागत्य स्वजननीक्रमौ प्राणमत् ॥ इति सत्यप्रश्नविषये पुराणोक्ता युधिष्ठिरनृपकथा ॥ २१ ॥ ॥२२ ॥ स्त्रीचरित्रे मुकुन्दकथा ॥ विहितवेदोऽपि भगवांश्चतुर्मुखोऽपि स्त्रीचरित्रं ज्ञातुमसमर्थः, यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy