________________
तरङ्ग १/ कथा १४/१६ गत्य नृपकर्णे तान् वर्णान् वदति स्म । अथ तस्मै मत्सरवानगाह्वोऽपरो द्विजन्मेति विरुद्धं दध्यौ। अहो! विदुषि मयि सत्यपि राजप्रसादमयं मूर्यो भुनक्ति, तेन तत्कुर्वे येनायं सभायामपि नैति । इति मत्वा चतुष्पथे गच्छन्तं श्रीधरं प्रति अङ्गो जगौ, हे विद्वन् ! राजकर्णे वदता भवता मुखं वस्त्रेण भृशं पिधेयं, यतस्तव श्वासे लग्ने राजा रोषं यास्यतीति विप्रतारितो विप्रस्तथैव विदधे ।
अन्यदा अङ्गो भूपं बभाषे, हे देवासौ श्रीधरो मद्यं पिबति, तेन च युष्मत्कणे वदन् स स्ववदनं पिदधाति । द्वितीयस्मिन् दिवसे तथैव सृजते तस्मै धृतकोपो भूपो वस्त्राभरणसुवर्णादिना सत्कृत्यैकं मुद्रितं पत्रं प्रदाय जगौ, एतदन्तर्लिखितं मत्सूनुस्ते दास्यतीति। अथैवं वस्त्राभरणभूषितस्य गच्छतः श्रीधरस्य मार्गे स अङ्गोमिलितो जगौ 'कोऽयमद्याडम्बरः?' श्रीधरोऽवादीद्भवत्प्रसादा-त्सञ्जातोऽसौ विशेषतो राजप्रसादः । तत् श्रुत्वा तेनोक्तं तर्हि तु ममापि किंचिद्वितरेतिवादिने अङ्गाय तत्पत्रं वितीर्य श्रीधरः स्वगृहमगात् । अथ अङ्गानीतं तत्पत्रं विलोक्य राजपुत्रेणान्तर्लिखितत्वात्सद्यः कृतनक्रकर्णच्छेदोंऽगः स्वगृहं ययौ । अथान्येधुस्तथैवैत्य वदन्तं श्रीधरं विलोक्य भूपोऽप्राक्षीत्, हे विप्र ! क्व तत्पत्रं ? सोऽवादीत् हे देव ! मार्गे मिलितायांगाय तद्दत्तम् । इत्याकर्ण्य राज्ञाकारितोऽग: पृष्टश्च, सोऽपि पिहिताननः स्वचेष्टितं पापं कथितवान्, ततो राजा श्रीधरं विशेषेण प्रसादास्पदं विहितवान् ॥ इति परद्रोहो न करणीय इत्यर्थे विप्रकथा ॥ १५ ॥
॥१६॥ बुद्धिविषये शीलवतीकथा ॥ व्यसनवारिधौ मज्जतां वपुष्मतां निस्ताराय तरणी धीरेव, यतः
बुद्धिर्भूपसभाप्रसिद्धिजननी बुद्धिर्विपद्धारिणी । बुद्धि: शिल्पकलाकलापकुशला बुद्धिर्यश:सारिणी ॥ बुद्धिर्दुर्घटमानकृत्यकरणी बुद्धिर्गुणाधारिणी ।
बुद्धिर्मुक्तिपदप्रयाणपदवी बुद्धिः प्रथाकारिणी ॥ १ ॥ तेन काश्चित् स्त्रियोऽपि धिया स्वशीलसम्पदं रक्षन्ति, अत्रार्थे शीलवतीकथा यथा
विपदम्भोधिनिस्तार-कारिणी कथिता मतिः ॥
बुद्ध्या शीलं च वित्तं चारक्षत् शीलवती यतः ॥ २ ॥ तथाहि-मथुरापुर्यां गुणसागरश्रेष्ठिनः सौभाग्यपराभूतमन्मथो मन्मथाभिधपुत्रो राजगृहवासिनो लक्ष्मीसारश्रेष्ठिनः शीलवतीनामपुत्रीं परिणीतवान् । अन्यदा परदेशं यियासुरसौ निशि स्वप्रियामिति प्रोचे-'प्रिये मयि प्रस्थिते यदि तव किञ्चिद्धनं विलोक्यते तदा मत्पर्यङ्काधस्तात् सुवर्णमणिरजतकुम्भाः सन्ति, तन्मध्यादादाय स्वैरं विलसनीयमिति । अथ तदैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org