________________
श्री कथारत्नाकरे
१२
श्री हेमविजयरचिते
राजा तेन सहैकमुपकण्ठमुक्तसप्तकुम्भं कूपं प्राप्तः । मूर्द्धाबद्धपादत्राणं कण्टकविद्धचरणमेकं नरं निरवर्णयत् ।
उपकूपागतेन तेन एककुम्भनिष्कासितवारिणा अन्ये षडपि कुम्भा भृताः परं तैः षड्भिरपि कुम्भैः स एकोऽपि कुम्भो न भृतः । इति विलोक्य विस्मयवन्तं तं राजानं संहृतकूपादिरूपो दिव्यस्वरूपः कोऽपि देवः प्रकटीभूय प्रणम्य प्रोचिवान्- " राजन्नहं कलिकालः, सर्वं चेदं युष्माकं मयैव दर्शितं शृणु चैतच्चित्रस्वरूपं - द्वादशमुखमहिषदर्शनादतः परं द्वादशधा दण्डैर्द्रव्यमाददानानामपि राज्ञां गृहे बुभुक्षैव । गोदर्शनात्सुताद्रव्यं पितरावनुजीविष्यतः । कनकपञ्जरे काकदर्शनान्नीचकुलोत्पन्नान् भूपानुत्तमाः सेविष्यन्ति, तटाकदर्शनादनासन्नस्थमपि पत्नीपक्षं वित्तादिभिस्तोषयिष्यन्ति लोकाः, न चासन्नस्थमपि बान्धवादिपरिवारं, मस्तकबद्धपदत्राणदर्शनात्पत्य शिरसि चटिष्यन्ति, कुम्भदर्शनादेकेनापि पित्रा षण्णां सप्तानामष्टानां नवानाम-धिकानां वा सुतानां भरणं पोषणं विधास्यते, [परं] न तै: सर्वैरपि पितु:, इति विरुद्धाचारादिकारणमहं कलिकालः समागां, तेन पुण्यमूर्त्तेर्धर्मपुत्रस्य तव पापरसमये मम समये स्थातुं नोचितमिति विज्ञप्य तस्मिंस्तिरोहिते युधिष्ठिरो गृहितव्रतः स्वार्थमसाधयदिति ॥ इति कलिकालविरुद्धाचरणे युधिष्ठिरनृपकथा ॥ ५॥
॥ ६ ॥ स्त्रीचरित्रे श्रेष्ठिनीकथा ॥ अवगतकलाकलापैरपि पुरुषैर्नितम्बिनीनां हृदयं न ज्ञायते, यतः - जलमज्झे मच्छपयं, आगासे पंखिआण पयपंती 1
महिला हिअयमग्गो, तिण्णिवि दुक्खेण लक्खति ॥ १ ॥ [ गाथा ] सदप्यात्मनो दूषणं रमण्यः क्षणेन निराकुर्वन्ति, यतः -
दुश्चिन्त्यं चरितं स्त्रीणां यथा श्रेष्ठिप्रिया व्यधात् । ततोऽहं जागृतेत्युक्ति युक्त्यात्मानमदूषणम् ॥ २ ||
तथाहि -क्षितितिलके पुरे गुणसुन्दरो भूपतिरस्ति, स च मध्ये प्रयुक्तविषज्ञानार्थमादौ भोजनं मयूराय दर्शयति, पश्चाच्च स्वयं भुङ्क्ते, यतो मयूराद्युपायेनान्नादिषु विषमवगम्यते । उक्तं चविषदुष्टाशनस्वादात्, काकः क्षामस्वरो भवेत् । लीयते मक्षिका नात्र, विलीना च विपद्यते ॥ ३ ॥ अन्नं सविषमाघ्राय, भृङ्गः कूजति चाधिकम् । सारिका सविषेऽन्ने तु, विक्रोशति तथा शुकः ॥ ४ ॥ विषान्नदर्शनान्नेत्रे, चकोरस्य विरज्यतः | म्रियते कोकिलो मत्तः क्रौञ्च माद्यति तत्क्षणात् ॥५॥
१हार्दं -RSH ॥ २ तुला- उपदेशप्रासाद २/व्या. २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org