SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३०० कथारलाकरे श्री हेमविजयरचिते सुभ्र! योऽहं स एव कर्मरेखाख्यो धनदत्तश्रेष्ठिनः सुतः, सैव त्वं भाविनीति पूर्वजातमन्यदपि रहस्यं तदुक्तं श्रुत्वा सा प्रकामं त्रपाऽधोमुखी जाता। अथैनां प्रेमवचनैराश्वास्य सोऽब्रवीत्त्रपायाः पद्मपत्राक्षि !, तन्नास्त्यवसरोऽधुना । लोकोक्तिरपि यद्विप्रै-र्नाऽतीता वाच्यते तिथि: ॥ ४॥ इति नीतिवचनैस्त्यक्तत्रपां तामादाय क्रमेण मनोरमे नगरे समागत्य रिपुमर्दनस्य राज्ञोऽप्येवं वृत्तान्तमभिधाय स स्वजनकस्य पादौ प्रणमति स्म। अथ श्रीपुरनगरतः श्रीमती पत्न्यपि तेन समानीता। एवं श्रीमती-कनकश्री-भाविनीभिस्तिसृभिः पत्नीभिः स वैषयिकं सुखं भुते स्म। अपुत्रिणा रिपुमर्दनेन राज्ञापि स्वराज्यं जामातुरेव दत्तम् । कर्मरेखो राजापि प्रान्ते परिव्रज्य सुगतिभाग्बभूव। ॥ इत्यवश्यभाविविषये भाविनीराज्ञी-कर्मरेखराजकथा ॥२५७॥ ॥२५८॥ श्रीशीलविषये सीता-सतीकथा ॥ शीलं हि सर्वेषां धर्माणां मूलं, यतः सीलं धम्मनिहाणं, सीलं पावाण खंडणं भणिअं । सीलं जंतूण जए, अकित्तिमं मंडणं परमं ॥ १ ॥ तेन शीलवान् हि विपत्तिस्थानेऽपि सम्पत्तिमाप्नोति। यतः तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति, व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां नाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥ २ ॥ अपि च जायते शीलमाहात्म्या-दसम्भाव्यमपि ध्रुवम् ।। नासीद् द्रहः किं सीताया, ज्वलदङ्गारखातिका ॥३॥ तथाहि-अखर्वगर्वपर्वताऽधिरूढत्वेन सदैवोन्नतकन्धरं दशकन्धरं निहत्य निजप्राणप्रियामादाय च श्रीरामोऽयोध्यां प्रविशति स्म। अन्यदा प्रादुर्भूतप्रभूतसद्भूतस्पर्धाभिः सपत्नीभिः कपटेन कारितरावणचरणाऽर्चनदर्शनत उदीरिताऽऽमर्षदोषवशतश्च कुपितः श्रीरामोऽष्टापदतीर्थयात्रायामुत्पन्नदोहदां गुर्विणी सतीमपि सीतां कृतान्तवदनसारथिना तीर्थयात्राकरणमिषेण महाभीमायां सिंहनादयुतायामटव्याममूमुचत्। सा साध्वी अकस्माद्विद्युत्पातादपि मरणादपि चैतदुःखं दुस्सहतरं मन्यमाना मूर्छिता शीतलतमवनवातैश्च लब्धसंज्ञा गाढं रुरोद। तदा च तत्र गजग्रहणाय समागतः श्रावकः पुण्डरीकपुराधीशो वज्रजङ्घाभिधो राजा गाढं तस्या आक्रन्दनमाकर्ण्य स्वसेवकानिति वदति स्म। यदियं राजपत्नी राजपुत्री सती गर्भवती कापि विलासवती रोदिति, किञ्चाऽस्या उदरे दारकद्वयमस्तीति किञ्च राजसुता, किञ्च कस्यापि जावत Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy