SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २५९ तरङ्ग १०/ कथा २२६/२२८ ॥ २२७॥ द्वितीय-मूर्खकथा ॥ अथाऽपरः प्राह-पृथिवीतिलके पुरे मम पापस्वरूपे प्रकामं कुरूपे सर्वदा स्वैरसञ्चारे दुराचारे भीषणभाले कालरात्रिकराले द्वे स्त्रियौ। एका रासभीव निकामं कटुस्वरा, द्वितीया च कज्जलैर्घटितेव भशं श्यामा, तेन सकलैरपि लोकैराद्या खरी द्वितीया च ऋक्षीत्यभिधाभ्यामभिहिते। ते द्वे अपि पाणिपादादि सर्वं मद्वपुर्दक्षिण-वामतो धावन-संवाहनादिशुश्रूषया विभज्य जगृहतुः । रति-प्रीतिभ्यां स्मरस्येव ताभ्यां समं रममाणस्य मम वासराः प्रयान्ति स्म। अथैकदा खरी मम खरीसात्कृतं दक्षिणं चरणं प्रक्षाल्य वामपादोपरि मुमोच, तदा च स्वसात्कृतवामपादोपरि मुक्तं दक्षिणचरणं निरीक्ष्य ऋक्षी खर्यै चुकोप। हे पापे! हे दुराचारे! मत्सात्कृते वामे चरणे कथं त्वत्सात्कृतः पादस्त्वया मुमुचे? पश्याऽस्याऽपराधस्य प्रचण्डदण्डं फलं, मदायत्तस्य पादस्य यदि त्वयाऽपरपादमोचनजनिता व्यथा व्यधायि, तदाऽहमपि त्वदाऽऽधीनस्य पादस्य पीडां विधास्यामीत्यभिधाय राक्षस्येव दुष्टया तया ऋक्ष्या मुशलेन मे दक्षिणोंऽह्रिरभञ्जि, अथाऽऽत्मसात्कृतं दक्षिणं चरणं भृशं भगं वीक्ष्याऽतीव कुपिता खर्यपि पाषाणमुद्रेण तत्सात्कृतं मे वाममंख्रि बभञ्ज। भग्नपादस्य च मम कूटहंसगतिरिति नाम सकलैरपि लोकैरभिदधे, मा भूदेकस्या अपि प्रीतिभ्रंश इति पादभञ्जनं गाढप्रहारपीडां चाऽहमुपेक्षितवान्। तेन मया सदृशः कोऽप्यन्यो नास्ति मूर्ख इति निर्णीयतामित्यात्मनो निखिललोककौतुहलकारिणी कथां कथयित्वा विरराम ॥ इति द्वितीयमूर्खकथा ॥ २२७॥ ॥२२८॥ तृतीय-मूर्खकथा ॥ अथ तृतीयः प्राह-मूर्खचरित्रं हि सर्वेषां हास्यहेतुः यत:काव्यं करोतु परिजल्पतु संस्कृतं वा, सर्वाः कलाः समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथाऽनुरूपां, सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥ १॥ तथाहि-वसुधाभूषणे पुरेऽहं वसामि, एकदा पत्नीपितृगृहे गत्वाऽहं पत्नीमानीतवान् । अन्यस्मिन् दिने निशि शयने सुखसुप्तोऽहं स्त्रियमभ्यधां, हे सुभगे! आवयोर्मध्ये यः कोऽपि प्राग् ब्रूते, तेनाऽन्यस्मै गुडघृतमिश्रा दश पूपा देयाः, इति पणमाधाय द्वावपि दम्पती जागृतावेव निद्रामुद्रितलोचनाविव सुप्तौ। तदा च गृहाऽन्तः प्रविश्य सर्वस्वमाददानं चौरं विलोक्याऽपि नाऽऽवाभ्यां पणभङ्गभयाज्जल्पितम्। तदा च गृहसर्वस्वमादायाप्यतृप्तेन तेन स्तेनेन मत्स्त्रीपरिधानवस्त्रमाकर्षितम् । तदा परिधानाऽऽकर्षणात्प्रकामं कुपितया तया मत्पत्याऽहमुक्तः, रे शठ! रे निस्त्रप! पापिनाऽनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy