SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २५० श्री कथारत्नाकरे श्री हेमविजयरचिते तस्याऽदर्शयत् । ऊचे च पतितं भग्नशरीरं च मामिहैव मुक्त्वा भवतो भीत्या तौ वराको जीवमादाय नष्टौ । अथाऽन्यस्मिन् जालके तस्मिन्प्रविष्टे द्रुतमेव ततो निर्गतौ दम्पती टाकाऽऽह्वामुष्ट्रीमारूढौ। स सवयास्तु तं सञ्चाह्वानमुष्टमारूढ इति ते त्रयोऽपि चेलुः । अथ तान् यातोऽवलोक्य स पल्लीपतिः प्राह- अहोऽमीषां को मिलति यदिमौ टाकसञ्चौ मिलितौ। तेनायमाऽऽभाणक: सर्वत्र प्रथितः 'टाकसञ्चो मिलियो' एवं स धनदत्तः करभद्वयोपेतां स्वप्रियामादाय सुखेन स्वस्थानमायातः ॥ इति मतिविषये मित्रकथा ॥२१९॥ ॥ २२०॥ वचनपालने वेतालभट्टकथा ॥ सतां वचनं हि शैलोत्कीर्णवर्णवदनश्वरमेव, यतःप्राणा यान्तु श्रियो यान्तु, यातु राज्यं विनश्वरम् । एका तु स्वमुखेनोक्ता, वाचा मा यातु शाश्वती ॥१॥ येषां वाचो मुखानिर्गता अन्यथा भवन्ति ते जीवन्तोऽपि मृता एव। यत: तावइअं चिअ जंपह, जावय भणिअस्स होइ निव्वाहो । वाया मुआण नासइ, मा जीअंता मया होह ॥ २॥ स्ववचनपालनार्थमवसरे सत्पुरुषाः सर्वस्वमपि यच्छन्ति, यतः अदेयं दानशौण्डानां, किं चमत्कृतचेतसाम् । वेतालस्य ददौ पाण्ड्य-दण्डं यद्विक्रमोऽखिलम् । ३। तथाहि-काशीदेशवासी दैत्याचार्य इव कविकलाकुशलः, सुराचार्य इव विबुधवृन्दपरिवृतः, सरस्वतीव सर्वकलाकलापपात्रं, वेतालाभिधो भट्टः सर्वत्र भ्रमन् अमरावतीमिव सुपर्वपेशलां, भोगावतीमिव भोगिभरभासुरां, अलकामिव वैश्रमणरमणीयां पार्वतीमिव महाव्रतिमनोहरां, द्वारिकामिव पुरुषोत्तममनोरमां, सरसीमिव कमलाभिरामां, मालवमण्डलमण्डनमवन्तीनामनगरी प्रविशन्मदनमञ्जरीवेश्यावासं प्राविशत्। तस्या द्वारे स्थितं महानि:स्वानं वादयन् स दास्या स्वामिन्यग्रे कथितः, मदनमञ्जर्या च कथितं सहस्रदिनारदानेन नरेण मदावासे निशि स्थीयते। अथाऽयमवादीत् हे सुन्दरि! याचितः सन् यद् विक्रमार्को मम दास्यति तत्सर्वं तुभ्यं दास्यामि। तयापि तदुक्तेऽङ्गीकृते तस्यां रात्रौ तया सह सम्भोगसुखमनुभूयोषसि शुभवादमाशीर्वादं दत्त्वा विबुधवृन्दशोभनायामिन्द्रसभायामिव विक्रमादित्य पर्षदि स तस्थौ। तदा च राज्ञा पानीयपायिनोऽभ्यर्णात्पानीयमयाचि। स्वच्छं सज्जनचित्तवल्लघुतरं दीनार्थिवच्छीतलं, बालालिङ्गनवत्प्रकाममधुरं तस्यैव सञ्जल्पवत् । एलोषीरलवङ्गचन्दनलसत्कर्पूरकस्तूरिका-केतक्युत्पलपाटलासुरभितं पानीयमानीयताम् ॥ १॥ एतदाकर्ण्य सकर्णशिरोमणिरवसरज्ञो वेतालोऽपि चतुरचित्तचमत्कारकारिकाव्यमिदमपाठीत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy