SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४० श्री कथारत्नाकरे श्री हेमविजयरचिते तथाहि-गुर्जरमण्डलमण्डने श्रीचाम्पानेरदुर्गे बेगडो वृद्धशाहिश्रीमहिमुन्दनामाराजा, तस्य च लघुकनामा विप्रो भृशं मान्यः मतिमान् प्रसादपात्रं व्यासोऽजनिष्ट । तं च लघुकं सर्वत्र शाहिना मान्यमुदीक्ष्य काजि-मुल्ला-शेखमुख्यैः सर्वैरपि मुख्यैर्यवनैः स शाहिर्विज्ञप्तः, हे स्वामिन्नात्मनां कुराणे हिन्दूनां प्रभाते दर्शनं दोजखनिबन्धनं, तेनास्य लघुकस्योषसि दर्शनं न विधेयम्। शाहिनापि तेषां पुरतः कथितं, यदहमेतद्विषये तस्य कथयिष्यामि। अथ यदा लघुकः समागतस्तदा शाहिनोक्तं हे लघुक! प्रातस्त्वया मम पुरो नागन्तव्यमित्यभिहिते लघुको भूरिखेदमापन्नः यतः जे कुलीन केकाण, गालि दीइ अति उच्छलइ । जोई जोउ जाण, ते किम सहसिई ताजणा ॥ ३॥ अथ-स स्वस्थानान्निर्गत्य कटिग्रामे तस्थौ। अथ तं लघुकं विना भृशं खिन्नेन शाहिनापि तदाकारणार्थं मिषमाधाय तेषां मुल्ला-काजि-शेखादिनां पुरः प्रश्नचतुष्टयं पृष्टं, सर्वबीजं, सर्वरसः, कृतज्ञः, कृतघ्नश्चेति चत्वारि चत्वारि वस्तूनि कानीति कथिते ते मूर्खमुख्या अविदन्तः सन्तः स्वं स्वं स्थानं ययुः । अथ द्वितीयस्मिन्नपि दिने तथैव पृष्टास्ते वयं न विद्म इत्यवोचन्। लघुकोऽतिचतुरः, तं विना चाऽस्माकं न विनोद इति तेषां प्रत्ययाय बहुमानपुरस्सरं कटिग्रामतो लघुकमाहूय शाहिना तेषां पश्यतामेव तथैव पृष्टम् । सोऽपि प्रातरभिधास्यामीत्यभिधाय गृहं गतः । अथोषसि शाहिसभोचितवेषणाद्भुतश्रीक: सोऽपि पानीयं, लवणखण्डं, श्वानं, जामातरं चाऽऽदाय पर्षदि ययौ, कथितवांश्च हे स्वामिन्! सर्वबीजं जलं, सर्वरसं लवणं, कृतज्ञश्च श्वा, कृतघ्नश्च जामाता। यतःद्रुतमानय पानीयं, पानीयं पङ्कजानने !। पानीयेन विना सर्वं, सद्यः शुष्यति दग्धवत् ॥ ४॥ प्राथम्यमुदधिष्वासीत्, सत्यं ते लवणोदधे!। यद्रसेन विना सर्वो, रसो न स्वादमर्हति ॥ ५॥ अशनमात्रकृतज्ञया गुरो-र्न पिशुनोऽपि शुनो लभते तुलाम्। अपि बहूपकृते सखिता खले, न खलु खेलति खे लतिका यथा ॥ ६ ॥ क्षणं रुष्टः क्षणं तुष्टो, नानापूजां च वाञ्छति । कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ ७॥ जामाता कृष्णसर्पश्च, नापितो दुर्जनस्तथा। उपकारैर्न गृह्यन्ते, पञ्चमो भागिनेयकः ॥ ८॥ इति सर्वप्रश्नार्थं सम्यगवगम्य तेषां सर्वेषां पुरो बहुमानपुरस्सरं तं सुवर्ण-तुरङ्गमदानादिना विशेषतः प्रसादपात्रं विधाय श्रीमहिमुन्दशाहिर्लधुकं प्रीतिभाजनं चकार। ॥ इति बुद्धिविषये लघुकव्यासकथा ॥ २१३॥ १. दोजग AHPD | २. = कयकान प्रदेशना घोडा ॥ ३. = चाबुक । म. गु. कोश ॥ . ४. लघूक - D प्रतौ सर्वत्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy