SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२८८ श्री कथारत्नाकरे श्री हेमविजयरचिते किञ्च चिन्त्यतेऽन्यदेव, दैवं त्वन्यदेव विधत्ते, यतः पुंसां फलन्ति भाग्यानि, न देवा न च पार्थिवाः । यदन्यस्मै ददौ राजा, कुष्माण्डं चेतरोऽलभत् ॥ २॥ तथा हि- सणकच्छपुरे पुरन्दरनामा राजा, शुभाऽशुभं सर्वं स्वकृतमेव भवतीति स्वचित्तचिन्तितोन्नतिमानसो दैव-देव-दानव-मानवपुण्यादि सर्वं तृणमिव मन्यते। तस्य च दामोदर-सुन्दरनामानौ द्वौ द्विजन्मानौ नित्यं पर्षदि तिष्ठतः, परं तयोरेको दामोदरो राज्ञो वचो न मन्यते, वक्ति च- शुभाऽशुभं सर्वं पुंसां प्राक्कृतैः सुकृतैरेव स्यात्, यतः नैवाकृतिः फलति नैव कुलं न शीलं, विद्याऽपि नैव न च जन्मकृताऽपि सेवा । कर्माणि पूर्व तपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥ ३॥ अपि चउद्यमं कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमथनाल्लेभे, हरिर्लक्ष्मी हरो विषम् ॥४॥ अपर: सुन्दरस्तु शुभा-ऽशुभं सर्वं राज्ञा कृतं स्यादिति नित्यं राजानमेव स्तौतीति स्वस्तुतिकर्तारं राजा यादृक् तं सुन्दरं बहु मन्यते, न तथा चेतरमिति । एकदा कृतवादि-पुण्यवादिनोस्तयोर्विप्रयोर्विवादभञ्जनार्थं स्वमतस्थापनार्थं च राजा सुन्दराण्यामात्रवसनानि द्वयोर्ददौ।। किन्तु सभानां पश्यतामेकं कुष्माण्डमधिकं स सुन्दरस्य दत्ते स्म । स्त्रीवशः स सुन्दरोऽऽपि स्त्रिया प्रेरितस्तत्कुष्माण्डफलं सद्य एव शाकापणे विक्रीतवान्।दामोदरोऽपि सर्वमामात्रादि राजदत्तं स्वस्त्रियै दर्शितवान्, कथितवांश्च कुष्माण्डाऽन्तरम् । अथ सोऽपि स्त्रीगिरा कुष्माण्डाऽऽदानाय शाकाऽऽपणे प्राप्तो दैववशात्तदेव कुष्माण्डफलं लात्वा गृहं प्राप्तः, ततो रहसि स्थित्वा यावत्तत्कुष्माण्डं स विदारयति, तावत्तन्मध्यान्निर्गतं मणि-मौक्तिक-कनकाद्याभरणादि धनं पश्यति स्म । बुबोध च राजदत्तं तदेव फलमिदमिति राज्ञा कृतमिदमन्तरं, परं मद्भाग्येन सुन्दरं जातम्। __ अथ द्वितीयाऽह्नि दामोदर इव दामोदरस्तद्वरवसनाऽलङ्कारादि परिधायाऽऽशीर्वादं वदन् राजसभायामुपतस्थे। सुन्दरस्तु शीर्ण-मलिनवस्त्रो निरलङ्कारश्च पर्षदि प्राप्तः। अथ राजापि साऽलङ्कारं दामोदरं, सुन्दरं चाऽसुन्दरं दृष्ट्वा पृष्ट्वा च तयोस्तत्कारणं स्ववृत्तमखिलमजागलस्तनतुल्यं पूर्वपुण्यकृतं च सर्वं समीचीनं मन्यमानः सभ्यसमक्षं समस्तं स्वविलसितमभिधाय पुण्यमेव प्रत्यहं निर्ममे। ॥ इति भाग्ये दामोदरविप्रकथा ॥ २०१॥ इति पं० श्रीकमलविजयगणिशिष्य पं0 श्रीहेमविजयगणिविरचिते कथारत्नाकरेऽष्टमस्तरङ्गः समाप्तः ॥ श्रीरस्तु॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy