SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२० श्री कथारत्नाकरे श्री हेमविजयरचिते तत्राऽपि हन्तुमुद्यतो मुनिना तथैव दग्धो वाराणस्यां बटुकोऽभवत् । तत्राऽपि बाढमुपसर्ग कुर्वन् मुनिना ज्वालितस्तत्रैव राजाऽजनिष्ट। एकदा स राजोद्याने विचरन् कमपि मुनिमुदीक्ष्यैतादृशं वेषं क्वाऽप्यपश्यमिति ध्यायन् मूर्च्छया जातजातिस्मृतिः पूर्वभववृत्तान्तं विदन्निदं दध्यौ, अहो! एतादृशा महात्मानः कोपिता न श्रेयसे, तेन यदि कथञ्चित्स मुनिर्मिलति, तदा तं क्षामयामीति मत्वा पदषट्कमिदं विधायेति सर्वत्र घोषणां चक्रे। यतःगंगाए नाविओ नंदो, सभाए घरकोइलो। हंसोवि गंगतीरे य, सिंहो अंजणपव्वए ॥३॥ वाणरसीए बडुओ। राया इत्थेव आसीओ। ___ एतेषां षट्पदानामग्रेतनं पदद्वयं यो वक्ति तस्मै राज्याऽर्द्धं यच्छामीति घोषणामाकर्ण्य बहवः पण्डिता राज्यार्थिनो नव्यं नव्यं पदद्वयं विधाय राज्ञोऽग्रे वदन्ति, परं स्वमनीषितपदद्वयकथनाऽभावेन राज्ञाऽवज्ञातास्ते सर्वे यथाऽऽगतं यान्ति। ततश्चेदं पदषट्कं पठन्तः सर्वेऽपि लोकाः पर्यटन्ति। अस्मिन्नवसरे स मुनिस्तत्रोद्याने स्थित एकेन गोपेन पठ्यमानमिदं षट्पदमाकर्येति दध्यौ- अहो! इदं सर्वं मद्विलसितं कथमसौ वेत्ति? हे भद्र! केनैतत्पदषट्कमकारीति मुनिनोक्तो गोपोऽपि पुरस्वामिना कृतमिदमित्यभिधाय सर्वं वृत्तान्तं जगौ। अथ मुनिना निर्मितमग्रेतनं पदद्वयमधीत्य स राज्ञोऽग्रे पपाठ-- एएसिं घायगो जो उ, सो हु इत्थ समागओ ॥ ४ ॥ वने स्थितेन मुनिना कृतमिति गोपोक्तं श्रुत्वा राजा सत्कृतेन गोपेन दर्शितं वनं प्रत्यचालीत्। चलपत्रमिव भयेन कम्पमानं तमायान्तं मुनिराह, हे राजन् ! माक्संयमिभ्यो मा भैषीः। अथ प्रणम्योपविष्टे राज्ञि सर्वं द्वेषफलमिति च मुनिना भणिते, राज्यमिदं गृहाणाऽनुग्रहाण च मां वराकमिति राज्ञा व्याहृते मुनिराजो बभाषे। हे राजन्! मुक्तसङ्गानामस्माकं किं तृणतुल्येन राज्येन? किञ्चाऽनर्थवनवीथीघनाघनोऽसौ द्वेषः सर्वथा न करणीय एवेति तमुपदिश्य मुनिरपि पापमालोच्य सुगतिमासदत्। राजाऽपि चिरं पालितराज्योऽन्ते तपो विधाय सद्गतिभागभूत्। ॥ इति द्वेष नन्दनाविक-युगन्धरमुनिकथा ॥ १९४॥ ॥ १९५॥ परेषां कृतमहितं स्वयं लभ्यते, इत्यर्थे धनश्रीकथा ॥ आत्मनो हितमिच्छता जनेन परस्मिन्नहितं न चिन्तनीयं, यतः-- यो यादृशं कर्म करोत्यवश्यं, पुमानवाप्नोति फलं स तादृक् । यद्योगिनोऽदाद्विषमोदकौ या, सुतौ तदीयौ मृतिमापतुश्च ॥ १॥ तथाहि-आधोरणपुरे पुरे धन्यश्रेष्ठिनो धनश्रीसञ्जातौ कनकरथ-कनकबाहुनामानौ द्वौ सुतावभूताम् । तत्र चैको धवलनाथनामा योगी 'जो जयसा करे सो तेसा पावे' इति भूयो भूयो भणन् राजमार्ग-चतुष्पथ-चत्वर-वणिग्वीथी-देवकुलादौ भिक्षार्थं दिवानिशं भ्रमति । एकदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy