SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ८/ कथा १८९/१९० २१५ भ्रातृजायायाः सुतः स्यात्तदा आत्मनः भगिन्याः कण्ठादेतदल्पतरमूल्यं काचभूषणमपाकृत्य रजतशृङ्खलां परिधाप्य गृहे यामीति मायया भृशं मधुरं भणन् सोऽन्यदा तथैव कूटलेखप्रयोगेण सुतो जात इत्युक्त्वा मुदितमुखकमलः स नन्दस्तत्कण्ठात्तत्काचाऽऽभरणमुत्तार्य तत्स्थाने रजतशृङ्खलां च निधाय तन्महामणिहारं चाऽऽदाय गृहे समेतः । ततस्तद्धनेन कृतपाणिग्रहणो भृशं समृद्धिमानासीत्। ॥ इति गुणज्ञानादेवाऽऽदर इत्यर्थे नन्दमणिपरीक्षककथा ॥१८९॥ ॥१९०॥ भाग्ये अन्ध-कुब्ज-त्रिस्तनीराजपुत्रीकथा ॥ यथा भूयसा भाग्येन सर्वं समीहितं सम्पद्यते, न तथा विद्या-मन्त्र-यन्त्रौषध-पौरुषसौन्दर्याऽऽदिभिरनेकैरपि गुणैः, यतः नैवाऽऽकृतिः फलति नैव कुलं न शीलं, विद्या न चाऽपि बहुयत्नकृता न सेवा । भाग्यानि पूर्वतपसा किल सञ्चितानि, काले फलन्ति पुरुषस्य यथा हि वृक्षाः ॥ १॥ अपिच अन्धश्च कुब्जश्च सुता च राज्ञो, भाग्यैर्बभूवुः पटवस्त्रयोऽमी । अन्यायवृत्तावपि सक्तचित्रा, अहो! अहो! भाग्यविजृम्भितं तत् ॥ २ ॥ तथाहि- भूभूषणे नगरे नगराजस्य राज्ञः सुलोचनाऽभिधा सुता, क्रमेण वृद्धिं प्राप्तां प्रादुर्भूतप्रोत्तुङ्गस्तनत्रयां तामालोक्य चकितेन राज्ञा पृष्टा अष्टाङ्गनिमित्तज्ञा नैमित्तिका महदमङ्गलमिति जगुः । अथ किं कर्तव्यमिति राज्ञा पृष्टास्ते चैवमभ्यधुः, हे देव! सुताया मारणमपरिणीतायाश्च त्याग एतत्सतामनुचितं । यतः बालक बंभण बारहट, बेटी बंधु बइल्ल । जिण मूरक्ख ए छ हण्या, निंदे तास छयल्ल ॥३॥ हे स्वामिंस्तेन येन केनाऽप्युद्वायैषा त्यज्यतामिति प्रेरितेन राज्ञा केनचिदन्धेन बहुसुवर्णदानपुरस्सरं सा परिणायिता। अथ तन्मित्रेण कुब्जेन सहित: सोऽन्धः सा च त्रिस्तनी राजसुता, एवं त्रयोऽप्यमी तेन राज्ञा दवीयसि परदेशे प्रापिताः, तत्राऽमी तेन धनेन समृद्धाः सुखिनो जाताः। अथ सा सुलोचना स्मरवशवर्तिनी तेन कुब्जेन साकं लुब्धा प्रत्यूहभूतं तमन्धपतिं मारयितुमीहते स्म। यतः नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ ४॥ [योगशास्त्रे २/८६] अथैकदा तन्मारणधिया विविधमुपायं ध्यायन्ती सा भ्रमन्ती क्वाऽपि पतितं मृतमहिमवलोक्य पिधाय च गृहेऽनैषीत्। अथ बहुशः खण्डीकृतमहिं पात्राऽन्तर्निधाय मत्स्याऽऽमिषमिदं पच्यमानमस्तीत्यभिधाय मत्स्याऽऽमिषलुब्धं तमन्धपतिं तत्समीपे संस्थाप्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy