SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ८/ कथा १८३ २०७ परिजनपदे भृङ्गश्रेणिः पीकाः पटुबन्दिनो, हिमकरसितच्छत्रं मत्तद्विपो मलयानिलः । कृशतनुधनुर्वल्ली लीलाकटाक्षशरावलि-मनसिजमहावीरस्योच्चैर्जयन्ति जगज्जितः ॥ ३॥ इति श्रुत्वा पण्डिता अमी गुरव इति ध्यायन् स गृहं ययौ। अथ द्वितीयदिने पुनरपि अनाकारित एव तस्मिन्नागते तथैव गुरुभिरूचे, हे कमल! स्त्रीणां भेदान् जानासि ? नेति तेनोक्ते तैरूचे पद्मिनी तदनु चित्रिणीं ततः, शङ्खिनी तदनु हस्तिनीं विदुः । उत्तमा प्रथमभाषिता ततो, हीयते युवतिरुत्तरोत्तरा ॥ ४ ॥ कमलमुकुलमृद्वी फुल्लराजीवगन्धा, सुरतपयसि यस्याः सौरभं दिव्यमङ्गे । चकितमृगगाभे प्रान्तरक्ते च नेत्रे, स्तनयुगलमनयं श्रीफल श्रीविडम्बि ॥ ५ ॥ तिलकुसुमसमानां बिभ्रती नासिकां या, द्विजगुरुसुरपूजां श्रद्दधाना सदैव । कुवलयदलकान्तिः काऽपि चाम्पेयगौरी, विकचकमलकोशाऽऽकारकामाऽऽतपत्रा ॥ ६॥ व्रजति मृदु सलीलं राजहंसीव तन्वी, त्रिवलि-वलितमध्या हंसवाणी सुवेषा ।। मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा, धवलकुसुमवासा वल्लभा पद्मिनी स्यात् ॥७॥ ___ इति पद्मिनीलक्षणं, एवं तृतीयेऽहनि चित्रिणीस्वरूपं सूरयो जगुःसुगतिरनतिदीर्घा नाऽतिखर्वा कृशाङ्गी, स्तनजघनविशाला काकजनोन्नतोष्ठी । मधुसुरभिरताम्बुः कम्बुकण्ठी च काक-स्वरवचनविभागा गीतनृत्याऽऽद्यभिज्ञा ॥८॥ मदनसदनमस्या वैतुलोच्छूनमन्त-पृदु मदनजलाढ्यं लोमभिर्नाऽतिसान्द्रम् । प्रकृतिचपलदृष्टिर्बाह्यसम्भोगरक्ता, रमयति मधुरोक्तिश्चित्रिणी चित्ररक्ता ॥ ९॥ इति चित्रिणी, एवं चतुर्थे दिने शङ्खिनीलक्षणमाहुःतनुरतनुरपि स्याद्दीर्घदेहांऽहिमघ्या-प्यरुणकुसुमास:काक्षिणी कोपशीला । अनिभृतसिरमङ्गं दीर्घनिनं वहन्ती, स्मरगृहमतिलोमक्षारगन्धिस्मराम्बु ॥ १०॥ सृजति बहुनखाङ्कं सम्प्रयोगे लघीयः- स्मरसलिलपृषत्का किञ्चिदुत्तप्तगात्री । न लघु नच बहु स्यात्प्रायशः पित्तलास्या, पिशुनमलिनचित्ता शङ्खिनी रासभोक्तिः ॥११॥ इति शङ्खिनी। एवं पञ्चमे दिवसे हस्तिनीस्वरूपं जगुःअललितगतिरुच्चैः स्थूलपादाऽङ्गलीकं, वहति चरणयुग्मं कन्धरां हुस्वपीनाम् । क्वथितकचकलापा क्रूरचेष्टाऽतिगात्री, द्विरदमदविगन्धिः स्वाङ्गकेऽनङ्गके च ॥ १२ ॥ द्विगुणकटुकषायप्रायभुग् वीतलजा, चलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे । बहिरपि च विरुक्षाऽत्यन्तमन्तर्विशालं, वहति जघनरन्ध्र हस्तिंनी गद्गदोक्तिः ॥ १३॥ १. गन्धी-AH| २. मत्यर्थं-AH | ३. CD उ. प्र. । वर्तुलं लम्बम मु. ॥ ४. वासा:-AH || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy