SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९८ श्री कथारनारे श्री हेमविजयरचिते ॥८॥अष्टभस्तरङ्गः ॥ ॥ १७६॥ अभयमन्त्रिवञ्चने कामपाकागणिकाकथा ॥ लोलेक्षणानां मतिप्रपञ्चो हि सुधियामप्यगम्यः, यतः तज्जनैर्न परिवारराजिभि-स्तबलैर्न हि विशामधीश्वराः । तद्धनैरपि न वित्तशालिनो, यद्धिया विरचयन्ति सुभ्रवः ॥ १॥ अपि च धियां प्रपञ्चश्चपलेक्षणानां, न वञ्चयेत्कांश्चतुरानपीह ।। प्रद्योतभूपाय पणाङ्गनाभि-रानीय दत्तो ह्यभयोऽपि मन्त्री ॥२॥ तथाहि- अवन्त्यां पुर्यां चण्डप्रद्योतो भूपः, तं चैकदा सबलवाहनं राजगृहपुरोपरि समायान्तमाकर्ण्य भृशं भीतः श्रेणिकः-कथं करिष्यते? इत्यभयमन्त्रिणमाह। धियां निधिरभयोऽपि सैन्योत्तरणस्थानेष्वादावेव भूरि कनकादिधनं निधाय तत्रोत्तीर्णं चण्डप्रद्योतं निशि दूतेनेति व्यज्ञापयत्। मम मातृस्वसुः शिवायाः पतिर्भवान् मम पितेव, तेन तव हितं ज्ञापयन्नस्मि, यद्भवतः सर्वेऽपि सैनिकाः श्रेणिकेन भेदं नीताः सन्ति। ते च भवन्तं निबध्य श्रेणिकाय दास्यन्ति, तन्निश्चयकरणार्थं भवत्सैनिकपटकुटीमध्यभुवि गतं श्रेणिकनामाऽङ्कितं धनं विलोक्य त्वया यथारुचि विधेयमिति श्रुत्वा चण्डप्रद्योतोऽपि तत्तथैव निरीक्ष्याऽभयोक्तं सत्यं च मत्वा रात्रावेव प्रणश्य स्वपुरीमगात्।। पृष्ठतः समेतस्वसैनिकमुखादवगताभयमन्त्रिप्रपञ्चश्चण्डप्रद्योतोऽन्तःसभमित्यभणत्, अस्ति कोऽपि यः श्रेणिकपुत्रमभयमन्त्रिणं बद्ध्वाऽत्राऽऽनयेदिति । तदा च तच्चामरधारिणी कामपताकानामगणिका तद्वचनमङ्गीकृत्य रूपसम्पन्नाभ्यामन्याभ्यां द्वाभ्यां गणिकाभ्यां सहिता साध्वीसमीपे श्राविकासामाचारीमधीत्य बहुपरिवारयुता यात्रामिषेण श्राविकारूपधारिणी राजगृहे पुरे ययौ। अथ भुवनत्रयवञ्चनोद्यताया मायायास्तिस्रः मूर्त्तय इव ताः सकलेऽपि पुरे यतिवन्दनपुरस्सरं चैत्यपरिपाटी विधाय राजलोकमध्यस्थिते चैत्ये दशत्रिकादि सम्यग्विधिना जिनान् पूजयन्त्यस्तत्रागतेनाऽभयेन ददृशिरे। तदा च विशेषतस्ताः कपटेन देवभक्तिं व्यधुः । अभयोऽपि तथाऽवस्थाऽवस्थितास्ता विलोक्य धन्या इमा धर्मात्मानः श्राविका इति दध्यौ। अथ ता अपि विधिना देवान् पूजयित्वा स्तुत्वा च बहिरागताः, स्वागतप्रश्रादिपूर्वमभयेना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy