SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ७/ कथा १७५ १९७ अथ जलाऽऽनयनार्थं कूपे गतायां तस्यां तद्बीटकं विलोक्य स दध्यौ, अहो! चतुराऽसौ वृषभयोरपि कृते घासग्रासमानिन्ये। अथ तेन मूर्खण कराभ्यां तद् बीटकं द्विधा विधाय युगपत्तयोर्बलिवर्दयोर्मुखान्तर्निक्षिप्तम्। अथ तत्रागता सा वृषभाऽऽनने रक्ते विलोक्य विषादवती पतिमुदृिश्य जगौ हल हक्वंता जम्म गउ, नाह न हूउ छयल्ल । विण-सींगि विण-पूंछडी, विहि-निम्मिउ बयल्ल ॥५॥ सही-सुहाणी-मांहि तंइ, भली लजावी कंत । देखिइ दइव ना दूहव्या, बलदह रत्ता दंत ॥ ६॥ इत्यभिधाय असदृशसङ्गघटनपटीयांसं विधिं निन्दन्ती सा गृहं ययौ। ॥ इत्यसदृशयोगे अशोकश्रीकथा ॥ १७५॥ इति पं0 श्रीकमलविजयगणिशिष्य पं0 श्रीहेमविजयगणिविरचिते कथारत्नाकरे सप्तमस्तरङ्गः समाप्तः ॥ श्रीरस्तु॥ Jain Education International For Private & Personal Use Only 'www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy