SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १७४ श्री कथारत्नाकरे श्री हेमविजयरचिते तथाहि – करणासरग्रामे जिनदत्तस्य श्रेष्ठिनः कमलश्री: कामिनी, श्यामलिकश्च सुतः। जिणभवणबिंबपुत्थय-संघसरूवेसु सत्तखित्तेसु । वविअंधणंपि जायइ, सिवफलयमहो अणंतगुणं ॥ ३॥ इत्यादिसुगुरूपदेशमाकर्ण्य बहुवित्तव्ययेन स श्रेष्ठी श्रीशान्तिनाथस्य प्रासादं प्रतिमां च कारयित्वा प्रत्यहं पूजां विधत्ते स्म । अथ तत्स्त्रिया कियति वित्ते जारेण सार्धं विनाशिते, कियति चात्मसाद्विहिते स श्रेष्ठी क्रमेण निर्धनः स्वपुराऽऽसन्ने नन्दिसरे पुरे कृषीबलत्वेनाजीविकां विदधाति स्म। इतः स्वस्वामिसेवकस्य दौर्गत्येन कम्पिताऽऽसनो गरुडयक्षो जामेयरूपवान् क्षेत्रस्थं तं श्रेष्ठिनमभ्यगात् । सोऽपि भागिनेयं बाहुभ्यां परिरभ्य स्वागतमप्राक्षीत् ।। देवोऽपि तस्य बहुदिनकृत्यमेकघटिकया कृत्वा तत्कणस-भारमुत्पाट्य च गृहागतो मातुलानी प्रणम्य मातुलेन सह भोक्तुमुपाविशत् । तयाप्यकस्मात् सजामेये प्रिये समेते वेश्मस्थं जारं गमाणिमध्ये निक्षिप्य जारकृते कृतं परमान्नपक्वान्नादि वर्यभोज्यमेकान्ते पिधाय कदन्ने परिवेषिते देवोऽवदत्, हे मातुलानि ! पिहितं भोज्यमानयेति भणिते सा दध्यौ, नूनमसौ डाकिनिकः, कथमन्यथा रहो विहितं वेत्तीति तया परिवेषितं परमान्नादि भुक्त्वोत्थितो जामेयः कणस-भारं जारोपरि निक्षिप्य कणांस्तृणेभ्यः पृथक् पृथक् कृत्वा तं जारं जर्जरीकृत्यैकान्ते स्थितः श्यामलिकविवाहमाश्रित्य श्रेष्ठिनमभाषिष्ट । हे महानुभाव! धनं विना विवाहवार्ता दुःसाध्येति तेनोक्ते, तेन च तया भुवि निहिते सर्वस्मिन् वित्ते दर्शिते स पुत्रविवाहममण्डयत्। तयाऽऽहूतः स जारो भोजनार्थमागन्तुमशक्नुवन् स्त्रीवेषेण स्त्रीमध्ये भोक्तुमुपविष्टो दृष्टश्च देवेन। अथ देवेन मोकपरिवेषणसमये गमाणिमध्ये त्वमासीरिति भणिते नेति च तेनोक्ते, अहो अस्या मोदका न कल्प्यन्ते, एवमन्यपक्वान्नपरमान्नादिष्वपि तेन देवेन तथैव भणिते, स जारस्तया स्वैरिण्या मुक्तान् दशमोदकानादाय गच्छन् देवेनावसितः, अथ देवेन मण्डपद्वारे स्थितेन गच्छतीनां तासां स्त्रीणां मण्डपवर्धापनार्थमुक्तेऽनुक्रमेण तथैव कुर्वतीषु तासु तत्कक्षान्तरालात्पतितेषु तेषु मोदकेषु तं जारं लोकसमक्षं बाढं निहत्य स्वरूपं च प्रकटीकृत्य कमलश्रियः शिक्षां दत्त्वा स्वाऽऽस्पदं गतः । स श्रेष्ठी ततो देवसांनिध्याद्वित्तवान् भूत्वा समये देवोऽभवत् । ॥ इति जिनभक्तिविषये जिनदत्तश्रेष्ठिकथा ॥ १५०॥ इति पं० श्रीकमलविजयगणि पं० श्रीहेमविजयगणिविरचिते श्रीकथारत्नाकरे षष्ठस्तरङ्गः समाप्तः । ॥ श्रीरस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy