________________
तरङ्ग ६ / कथा १४८ / १५०
स्वं परांश्च गुरुरुद्धरेद्भवा नेतरश्च बहुदुःखसङ्कुलात् । यन्निदर्शनमिहैणनायकः, फेरुकश्च शशिकर्षणोत्सुकौ ॥ ३ ॥
तथाहि - भूरिभीषणनाम्नि वने कृशोदरनामकेसरिणं सिन्धुर- शूकर- शृगालादयः सर्वेऽपि श्वापदाः सेवका इव सिषेविरे । एकदाऽतीवविशदे कूपोदके राकानिशि शशिनं सङ्क्रान्तं विलोक्य शृगालाः कृशोदरायेति व्यज्ञपयन्- हे नाथ ! साम्प्रतं गगनोदरं स्फुटितं तेन शशी वराकः कूपान्तः पतितो ब्रूडन् भयेन भृशं कम्पते । दर्शयतां कस्मिन्नन्धौ पतितोऽस्ति शशधरः, यथा तमहं निष्कासयामीति भणित्वा पुरः शृगालाः, पृष्ठतश्च स सिंहः, एवं सर्वेऽप्यमी तत्कूपोपकण्ठमागता: ।
अथ तैर्दर्शितं शशिनं तत्राऽलोक्या हो मूर्खा एते, जले सङ्क्रान्तमिन्दुं ब्रूडितमिति यद्वदन्तीति मत्वा स तानाह - मम लाङ्गूलं लगित्वा कूपे प्रविष्टेन भवतामेकतमेन तत्पयसि विलोडिते शशी निःसरिष्यतीति तेनोक्ते तेषामेकतमेन तथैव विहिते शशिनं कूपान्तरदृष्ट्वा नभसि च दष्ट्वा अहो अस्मत्स्वामिबुद्धया कूपात्समुद्धृतः शशीत्यमन्यन्त । सिंहेनापि स्वबलेन पुच्छलग्ने तस्मिन् कूपात्कर्षिते ते सर्वेऽपि स्वस्थानं गताः ।
अथ पुनरप्येकदा तथैव शशिनं विलोक्य, किं स्वामिविज्ञप्त्या ! वयमेवैनमिन्दुमितो निष्कासयिष्याम इति मत्वा तेष्वेकतमस्य प्रलम्बितं पुच्छमालम्ब्यैकः शृगालो यावत्कूपे प्रविशति, तावत्तद्भारमसहिष्णुः प्रलम्बितपुच्छो गृहीतपुच्छश्च द्वावपि तौ शृगालौ तत्र कूपे पतितौ मृतौ च । एवं सुगुरुकुगुरू सिंहशृगालाविव भवकूपोत्तारकाऽ ॥ इि सुगुरुकुगुरुविषये सिंह- शृगालकथा ॥ १४९ ॥
॥ १५० ॥ जिनभक्तिविषये जिनदत्त श्रेष्ठिकथा ॥ सौभाग्याऽऽदिगुणगणः पूज्यपूजाविधायिनमनुधावति, यतः -
१७३
ज्योतिर्जालमिवाब्जिनीप्रियतमं प्रीतिर्न तं मुञ्चति । श्रेयः श्रीर्भवतीह तत्सहचरी ज्योत्स्ना सुधांशोरिव । सौभाग्यं तमुपैति नाथमवनेः सेनेव तं काङ्क्षति । स्वर्निर्वाणसुखं वशेव तरुणं योऽच विधत्तेऽर्हताम् ॥ १॥ सन्तापाऽऽदिदोषा अपि जिन[ भक्ति ]जुषां न स्युः, यतः - उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥ २॥
[ लघुशान्तौ - १८ ]
अपि च
देवाधिदेवस्य यथोक्तरीत्या, भक्तिं सृजन् को न लभेत लक्ष्मीम् ? । जामेयतामाप्य सुरश्चकार, श्रीशान्तिभक्तेर्वणिजोऽर्थसिद्धिम् ॥ ३ ॥ १. AHPD । कस्मिन् कूपे मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org