SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६६ श्री कथारत्नाकरे स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । हन्यते पक्षिराजेन, नागराजफणी यतः ॥ २ ॥ तथापि हन्तुमेव प्रवृत्तं तं पुनः सोऽवोचत्— स्म । मया तु तुभ्यमेकः श्लोको दत्तस्तेन यथोचितं कुरु ? सौपर्णेयोऽपि ममाऽयं गुरुत्वेन पूज्य इति तं सत्कृत्य मुमोच ॥ इति स्त्रीणां रहस्यकथनेऽवश्यमनर्थ इत्यर्थे शेष नागकथा ॥ १४० ॥ एकाक्षरप्रदातारं, यो गुरुं नैव मन्यते । श्वानयोनिशतं गत्वा, याति चाण्डालयोनिषु ॥ ३ ॥ Jain Education International श्री हेमविजयरचिते ॥ १४१ ॥ बुद्धिविषये मतिशेखरमन्त्रिकथा ॥ बुद्धिमद्धिरमरा अपि वञ्चयन्ते, यतः - मातुः सुतायाः पितृ[ता]पुत्रयोश्च कथाप्रपञ्चादमरोऽप्यवञ्चि । स्वबुद्धिबन्धात्सचिवेन चौर्यं कृत्वाप्यहो धीपरिणाम एषः ॥ १ ॥ 1 तथाहि - दत्तपुरे नरसिंहस्य राज्ञो मतिशेखरनामा मन्त्री । एकदा कियत्यः कलास्त्वया पठिताः सन्तीति राज्ञा पृष्टो मन्त्री कलानां त्रिसप्ततिमहमधीतोऽस्मीत्यवोचत् । कैषा कलाधिकेति भूपेन भणितेऽवसरे दर्शयिष्यामीति भणित्वा मन्त्री गृहं गतः । अन्यदा मन्त्रिणा मज्जनं सृजन्त्याः पट्टराज्ञ्या हारमादाय स्वदास्याः परिधापितः । राजाऽथ सम्यगुपलक्ष्य ममाऽसौ हारो भवता चोरित इति मन्त्रिणमतर्जयत् । मम पूर्वजानामसौ हारो न तु देवपादानामिति तेनोक्ते राजोचे यदीत्थं तदा कुबेरयक्षगृहप्रवेशरूपं दिव्यं कुरु स च यक्षः स्वगृहप्रविष्टमसत्यवादिनं हन्ति, सत्यवादिनं च पूजयतीति प्रसिद्धिः । सचिवोऽपि साहसं धृत्वा सायं पौरसमक्षं यक्षगृहं प्रविष्टः । अयमसत्यवादी पापात्मा ममौकसि प्रविष्टोऽस्तीति क्रुद्धो ज्वलनज्वालां वमन् भुवमान्दोलयन् लोहमुद्गरं च करे वहन् साक्षाद्यम इव स यक्षः प्रादुरभूत्। रे पाप ! असत्यवादिनं त्वामद्य मुद्ररेण खण्डशः करोमीति वादिनं तं मन्त्री प्रोचे, हे यक्षराज ! प्रथममाजन्मभवं ममैनं संशयं छिन्धि तदनु यथारुचि कुर्या इति तेनोक्ते वद तं संशयमिति यक्षेण भणिते स स्माह तथाहि - फडावासग्रामे धरणकरणनाम्नोः कुटुम्बिनोः पितृपुत्रयोः पत्न्यौ मृते । अन्ये पत्न्यौ विधातुकामौ तौ मनोरमं पुरं प्रस्थितौ पुरो गच्छन्त्योर्द्वयोः स्त्रियोः पदानि पश्यतः स्म । ते स्त्रियौ मातृसुते अभूताम् । तत्र माता वामना, तेन तत्पदानि लघूनि, सुता च प्रलम्बा, तेन तत्पदानि गुरूणि । इति तत्पदव्यवस्थां विलोक्य धरणोऽभणत्, हे पुत्र ! यदि दैववशादिमे स्त्रियावावामङ्गीकरिष्यतस्तदा गुरुपदा मम गृहिणी, लघुपदा च तवेति तौ मिथः प्रतिशृणुतः For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy