________________
१६४
श्री क्यारत्नाकरे
श्री हेमविजयरचिते तेनेमं मोदकं विलोक्य पञ्जरस्थोऽयं चकोरो नयने न्यमीलयत्, निकटस्थोऽयं मर्कटोऽपि विष्टां चकार, इति लक्षणैर्मया विषमज्ञायि। इति निशम्य विस्मितः स तस्मिन्नहनि मुनिगृहीतमेवाऽन्नं भुक्त्वा गोष्ठी विधातुं मुनिपार्श्वे गत्वा च, शोभनो मभ्राता क्वाऽपि दृष्ट इति तमप्राक्षीत्। स समीप एवास्तीति मुनिनोक्ते सम्यक् तं स्वसहोदरमुपलक्ष्य बाहुभ्यां परिरभ्य च पुरः स्थितो मुनिनोपदिष्टमार्गमशृणोत्, स महात्मा मुनिरपि तां चतुर्मासीं तत्रैव स्थित्वा तं च कनकाऽचलमिव निश्चलं श्रावकं कृत्वाऽन्यत्र विजहार ॥ इति महद्भिर्विरोधोऽप्यर्थसिद्धिहेतुरित्यर्थे शोभनमुनि-धनपालपण्डितकथा ॥ १३८ ॥
॥ १३९ ॥राज्यलुब्धानामनर्थकरणे न जपेत्यर्थे मुञ्ज-भोजकथा ॥ परिग्रहोऽसौ कलहादिपातकबीजं, यतः
प्रद्वेषबन्धुः कलहैकसिन्धुः, प्रमादपीनः कुमताऽध्वनीनः ।
औद्धत्यहेतु तिधूमकेतुः, परिग्रहोऽयं दुरिताऽद्भुतोऽयम् ॥ १ ॥ तेन परिग्रहग्रस्तानां हि न पित्राऽऽदिषु स्नेहः, यतः
पित्रोरुपास्तिं सुकृतानुशास्तिं, प्राज्ञैः प्रसङ्गं गुणवत्सु रङ्गम्।
परिग्रहप्रेरितचित्तवृत्ति-जहाति चैतन्यमिव प्रमीतः ॥ २ ॥ तत्रापि राज्यपरिग्रहः पातकानां पदं, यतः
राज्यलुब्धेन मुञ्जेन, मारणाय निजैनरैः ।
भ्रातृव्योऽपि प्रैषि भोजो, धिग् राज्यं पदमंहसाम् ॥ ३ ॥ तथाहि- धारानगर्यां साक्षात्सरस्वतीश्रीमान् मुञ्जराजोऽन्यदा विश्वजननयनाऽऽनन्दनं सहोदरनन्दनं श्रीभोजकुमारमुत्सङ्गे निधाय सभास्थितः पद्मचूलनामनिमित्तज्ञं कीदृशोऽयं भोजो भवितेत्यप्राक्षीत्।
पञ्चाशत्पञ्चवर्षाणि, पञ्च मासान् दिनत्रयम्।
__ भोजराजेन भोक्तव्यं, सगौडं दक्षिणापथम् ॥ ४ ॥ इति तेन कथितमाकर्ण्य हा भोजे जीवति ममात्मजो न भावी। यदि चेमं मारयामि तदाऽवश्यं मम सुतः स्यादिति पातकवृत्तिराज्यलुब्धेन तेन रहसि भोजमारणायनिजसेवकस्याऽऽदिष्टम् । पराधीनः सोऽपि निशि भोजमादाय तुरगाऽऽरूढो महाटवीं प्राप्यैकस्य वटस्य तले भोजं विमुच्य भूपोक्तमुक्तवान्। मत्तातादिष्टं सत्वरं विधीयतामिति भोजेनोक्ते, कथयसि किमपि मुञ्जस्येति तेन भणिते च नेत्रजितस्मेराम्भोजो भोजो वटपत्रेऽर्कदुग्धेनेत्यलिखत्
मान्धाता च महीपतिः कृतयुगालङ्कारभूतो गतः ।
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः। १. तुला- प्रबन्धचिन्तामणौ मुञ्जराजप्रबन्धे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.