SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६२ श्री कथारत्नाकरे इत्युक्तो धनवर्जितेन सुधिया गत्वा श्मशाने शवो । दौर्गत्यान्मरणं वरं वरमिति ध्यात्वेव तूष्णिंस्थितः ॥ १ ॥ दौर्गत्येन च तद्गृहेषु भूयान् कलहो जृम्भते । यतःअम्बा तुष्यति न मया न स्नुषया साऽपि नाऽम्बया न मया । अहमपि न तया न तया वद राजन् कस्य दोषोऽयम् ॥ २ ॥ इति दौर्गत्येन भूयः पराभूतास्ते स्वपुरतो निर्गत्य ग्रामाऽऽकरादिषु भ्रमन्तो रोहणाऽचलनाथं नरचन्द्रनामनरनाथं सिषेविरे । अन्यदाऽमी द्विजा इति भक्तिमन्तश्चेति प्रीणितेन तुष्टेन राज्ञा दत्तामेकां हस्तमितां रोहणाचलभूमिं खनित्वा ततो निर्गतं सपादलक्षसुवर्णमूल्यमेकैकं रत्नमादाय च ते स्वपुरं प्रति चलन्तोऽरण्यं प्राप्ताः । इतः पन्था विषम इति भिया स्वं स्वं रत्नमुदरान्तर्गिलितवतस्तान् दृष्ट्वा सम्भरो नाम तस्करोऽमून् क्वापि विषमे स्थाने हत्वा रत्नान्यादास्ये, इति मत्वा पथिकोऽहमिति जल्पंस्तैः सार्धं पञ्चमः सोऽपि वनं प्रविष्टः । अथ तानागच्छतो विलोक्य वटस्थः वकीरोनाम कीरोऽद्य पञ्चलक्षसुवर्णमेतीति भिल्लानाह । तैरपि शोधयित्वा मुक्तेषु तेषु पञ्चस्वग्रतो गच्छत्सु स कीरः पुनस्तथैवोक्तवान् । पुनरपि पादत्राणवस्त्रवेणीमुखकर्णादिषु शोधयित्वा मुक्तेषु तेषु [गच्छत्सु पुनरपि कीर आह, उदरस्थपञ्चलक्षसुवर्णमेतीति ] चामीषां पञ्चानामप्युदराणि विलोकयिष्याम इति भिल्लस्वामिना ते पञ्चाऽपि रात्रिमेकत्र गृहान्तः क्षिप्ताः । अथ स चौरो दध्यौ यदमीषामेकतमस्याप्युदरे विदारितेऽवश्यं मम मरणं, ममोदरे च विदारितेऽमीषां जीवनमिति मत्वा प्रभाते तदुदरविदारणसज्जो भिल्लभर्ता सम्भरेणाभाणि, हे ! स्वामिन्नादौ ममोदरे विदारिते यदि वित्तं निस्सरति तदामीषामप्येषैव गतिरिति तेनोक्ते भिल्लपतिना तथैव कृते तदुदरं रिक्तं विलोक्य सत्कारपूर्वकं मुक्तास्ते चत्वारोऽपि तस्करोपकारं मनसि स्मरन्तो द्विजाः स्वं स्वं स्थानं जग्मुः । इति शत्रुरपि पण्डितो वरमित्यर्थे सम्भरचौरकथा ॥ १३७॥ श्री हेमविजयरचिते ॥ १३८ ॥ महद्भिः विरोधोऽप्यर्थसिद्धिहेतुरित्यर्थे शोभनमुनि - धनपालपण्डित कथा ॥ पण्डितैः सह विरोधोऽपि परत्र शर्मणे, यतः - सद्भिः सह विरोधोऽपि भवेदायतिसुन्दरः । शोभने कृतहास्योऽपि धनपालः प्रबुद्धवान् ॥ १ ॥ तथाहि— धारानगर्यां नागरगोत्रीयो वैकुण्ठो नाम सूत्रकण्ठः, तस्य चाऽऽतीवमतिमन्तौ धनपालशोभननामानौ तनुजन्मानौ, एकदा गृहमध्यस्थं बहुधनं निधानमलभमानेन तेन १. तुलना - प्रभावकचरित्रे | Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy