________________
तरङ्ग ६/कथा १२८/१३०
१५५ यामिकानामेकस्मिन् प्रदेशे दम्भनिद्रया निदद्रौ। निद्राणेषु च यामिकेषु गोधाप्रयोगेण तत्रारुह्य घटीवादनप्रहारैः सह टङ्ककप्रहारैस्तं बर्हिणं छित्त्वा उत्तिर्य च करगृहीतमृतार्भको हा वृद्धस्यैकाकिनो मम पुत्रो मृतो, हा! दैव! हा दैवेति पुनः पुनर्वदन् बाढस्वरेण स पूत्करोतिस्म। अथोनिद्रैर्यामिकैरितो याहि याहीति हक्किते तस्मिंस्तथैव विलपति गच्छति च रूपसेनावश्यौकसि सुप्तेन च तेन चतुरेण चौरेण साऽभाणि, हे सुन्दरि ! यदिदमस्य मानवस्य रुदितं तत्प्रमोदजनितं, न च शोकसमुत्थमित्यभिधाय तत्स्वोक्तं सत्यापयितुं तस्य पृष्ट एव ततो निर्गत्य स्मशाने प्रभूतपतितमृतकान्तः स पतितः।।
___तत्र भुवोन्तस्तं कलापिनं निदधद्वासणोऽपि शिवारुदितं निशम्य कोऽपि पश्यतीति निर्णीय क्षणं स्थित्वा च तथैव कुर्वंस्तथैव शिवाशब्दश्रवणाज्जीवन्मानुषाऽऽशङ्की समुत्थाय तत्र पतितानां शबानां करचरणग्रीवोदराऽऽद्यवयवेषु मृताऽमृतपरीक्षायै स शस्त्रीप्रहारान् ददौ । करतलतन्मुक्तप्रहारश्चतुरो मृतक इव तद्व्यथारहितस्तत्र स्थित्वा रैबहिणं तत्र निधाय गते च तस्मिंस्तमादाय तस्या वेश्याया दत्त्वा च स स्वं सत्यापयति स्म। प्रातस्तं मयूरमनिरीक्ष्य विषण्णं राजानं श्मशाननिहितमयूराऽप्राप्तेश्चिन्तातुरो वासणो मयूरमहमाविष्करिष्यामीति व्यज्ञपयत् । घाताऽऽर्तानां नागलतापत्रैर्विना न सरतीति समुत्पन्नधिया तेन राजाऽऽज्ञया तानि पत्राणि भृशं महर्षाणि विधाप्य तदट्टनिकटे साधुवेषेण स्थिते तस्मिन् तस्या वेश्याया दासी महर्घाण्यपि पत्राण्यादाय यान्ती विलोक्य तद्गृहं च ज्ञात्वा नूनमत्र स चौरोऽस्तीति तेन राज्ञे विज्ञप्तम्। अथ गणिकागेहवेष्टनपुरस्सरं गृहीतेन तेन यथाजाते सर्ववृत्तान्ते कथिते अहो! द्वावपीमौ मतिमन्ताविति तस्करकर्म विमोच्य तौ भूपेनाऽऽसन्नसेवको कृतौ, राजमान्यौ च बभूवतुः ॥ इति खलकलाज्ञाने खला एवाऽलमित्यर्थे चतुरवासणचौरकथा ॥१२९ ॥
॥१३० ॥ मोहकरणेऽनर्थ इत्यर्थे प्रियङ्गविप्रप्रिया कथा ॥ मोहान्धं जगत्किमपि न पश्यति, यतः
आदित्यस्य गतागतैरहरहः सङ्घीयते जीवितं, व्यापारैर्बहुकर्मभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते,
पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ १ ॥ तेन मोहजय एवाऽशेषकर्मभ्यो विषमतरः, यतः
अक्खाणरसणी कम्माण, मोहणी तह वयाण बंभवयं। गुत्तीण य मणगुत्ती, चउरो दुक्खेण जिप्पंति ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org