SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५४ श्री क्यारत्नाकरे श्री हेमविजयरचिते जय पयोधिसुतास्तनवारिज-स्तबककेलिकलो मधुसूदन ! । जय सुरासुरकामवतीमुखां-बुजमृगाङ्क ! विभो ! पुरुषोत्तम ! ॥ ३ ॥ इति स्तुतिपरां तां परिणीय तया समं तां रजनीं तत्राऽतिवाह्य गते तस्मिन् रात्रेरुदन्तः सर्वोऽपि प्रातः पित्रोः पुरस्तयाऽभाणि। ताभ्यामपि द्वितीयनिशि जालान्तरे स्थित्वा तथैवाऽऽगतं तं साक्षान्नारायणं निरीक्ष्य धन्यमावयोः कुलं, यत्रेयं स्त्रैणशिरोमणिः सुता जाता, परिणीता च भगवता पुरुषोत्तमेनेति मेने। अथ तथैवागत्य स प्रत्यहं तया समं सुखमनुभूय स्वस्थानं गच्छति। अथान्यदा तद्ग्रामोपरि पराऽनीकमागच्छन्निशम्य बलहीनेन राज्ञा सुता जगदे- हे सुते! स्वपतिमिति वद, यदबलस्य मत्पितुरुपरि रिपुसैन्यं समेति, अतस्तन्निवारणायोद्यमं क्रियतामिति तयोक्तं सोऽप्यङ्गीचकार। अथ यथा यथा तबलं निकटमेति तथा तथा सा वक्ति-हे नाथ ! रिपुबलमासन्नमति, क्षणेन वारयिष्यामीति सोऽप्यनिशं जगौ। अथ कियत्सु दिनेषु गतेषु तस्यां रिपुसेनायां पुररोधं विधाय स्थितायां तयोक्तः सत्त्वशाली स विष्णुरूपधरो गरुडारूढोऽम्बरे स्थितोऽहं पीताम्बरः क्षणेनेमां रिपुदलराजी दलयिष्यामीति यावद्वदति तावत् क्षीरनीरनिधिशायिनां विष्णुना मदाकारधारिण्यस्मिञ्जितेऽहमेव जितोऽस्मि, हते चाऽहमेव हत इति मत्वा तद्वपुरन्तरात्मानं निधाय तद्रिपुकटकं जितम् । ते शत्रवोऽपि साक्षाजगन्नाथं प्रणम्य गताः, शक्रोऽपि प्रणम्य स्तुत्वा च स्वं धन्यं मन्यमानः स्वराज्यमवतिस्म। सोऽपि कोलिकस्तया समं नि:शङ्ख भोगान् बुभुजे ॥ इति कपटविजृम्भितं ज्ञातुं न कोऽप्यलमित्यर्थे कललकोलिककथा ॥ १२८ ॥ ॥ १२९ ॥ खलकलाजाने खला एवाऽलमित्यर्थे चतुरवासणचौरकथा ॥ पिशुनचरित्रावगमेऽपि पिशुना एव क्षमाः, यतः न सूरिः सुराणां गुरुर्नाऽसुराणां, पुराणां रिपुर्नाऽपि नाऽपि स्वयम्भूः । खलानां चरित्रे खला एव विज्ञा, भुजङ्गप्रयातं भुजङ्गा विदन्ति ॥ १ ॥ अपि च___ कलाः खलानां कपटाऽऽकुलानां, ज्ञातुं खला एव भवन्त्यधीशाः। रैबर्हिणं यन्निहितं श्मशाने, जग्राह चौरः श्रुतमुद्विलापः ॥ २ ॥ तथाहि-केशवपुरे पुरुषदत्तनामा राजा शिवभक्तः स्वयं कारितशिवचैत्यशिखरेऽर्धभारकनकमयं मयूरं न्यवीविशत्। तत्रैव पुरे चौराऽऽचारचतुरश्चतुरो नाम चौरो वसति। एकदा बलपुरवासी वासणनामा तस्करस्तत्राऽऽगतस्तं मयूरं निरीक्ष्य चलितचित्तो मृतकमेकमर्भकमादाय करचरणग्रीवोदरजङ्घानिबद्धदृढपट्टको दीनवचनः सायं तत्र चैत्यपरिसरे १.AH कला । २. ना वारिधिशायिना मदा DP | Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy