SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १३८ श्री कथारत्नाकरे श्री हेमविजयरचिते जिह्वां मुखान्तर्निधेहि, न चेदनेन पाषाणेन खण्डशः करिष्यामीति तस्य दुष्टस्य वचनैर्भीता सा देवी स्वां रसनां सद्य एव मुखान्तर्न्यधात् । अहो ! अस्य मन्त्रशक्तिरिति लोकैः स्तुतस्य तस्य राज्ञा प्रतिपन्नं कनकमदायि ॥ इति नीचेभ्यो देवा अपि भयं यान्तीत्यर्थे खर्परचौरहरसिद्धदेवीकथा ॥ ११० ॥ ॥ १११ ॥ साहसे विक्रमादित्यभूपकथा ॥ सत्त्ववतां वैषम्येऽप्यविषमता, यतः - मेरु तिणंव धरणी-घरं छगणगणंव छप्पयं गयणं । वहिलिअव्व समुद्दो, साहसवंताण पुरिसाणं ॥ १ ॥ अपि च सिद्धिः सत्त्ववतां पुंसां, नूनं स्यादनिवारिता । विक्रमः सत्त्वतः प्राप, रैनरं श्रेष्ठिगेहगम् ॥ २ ॥ तथाहि - उज्जयिन्यां नगर्यां महेभ्यो वित्तदत्तनामा श्रेष्ठी, स चैकदा पुष्याऽर्कयोगे जनितं गृहं सिद्धिदं स्यादिति ज्योतिर्विन्मुखादशृणोत् । पुष्ये विहितं कृत्यं सिद्धिमेति, यतः - कार्यं वितारेन्दुबलेऽपि पुष्ये, दीक्षां विवाहं च विना विदध्यात् । पुष्यः परेषां हि बलं हिनस्ति, बलं तु पुष्यस्य न हन्युरन्ये ॥ ३ ॥ इति च महियांसं पुष्यमहिमानमवगम्य नवीनैः प्रधानैः काष्ठादिभिर्वास्तुविद्याविदग्धैः सूत्रधारैः प्रभूतवित्तव्ययेन स सौधं निष्पाद्य शुभतिथि-नक्षत्र - करण-वार- लग्नयोगे महामहैस्तत्र प्रविश्य च पर्यङ्के सुप्तः पतन्नस्मीति वचनमाकर्णितवान् । सौधपतनभयाद्भीतस्तदैवोत्थाय सोऽन्यत्र सुष्वाप । द्वितीयस्मिन्नप्यहनि तथैव जाते सौधनिष्पादनोदन्तज्ञापनपुरस्सरं सर्वं रात्रिवृत्तान्तं सर्वजगदुपकाररसिकस्य साहसैकशेखरस्य विक्रमादित्यस्य राज्ञो विभाते सश्रेष्ठी विज्ञपयामास। सव्याजं तल्लनं वित्तं तस्मै दत्त्वा तद्गृहं चाऽऽत्मसात्कृत्वा रात्रौ तत्रैव सुप्तेन भूपेन तथैव शब्दमाकर्ण्य पर्यङ्कं हित्वा पतेत्युक्ते सार्वभौमाऽनुभवनीयो भूरिभाग्यलभ्यस्तेजःपुञ्जमयः सुवर्णपुरुषो न्यपतत् । ज्ञातोदन्तेन तेन श्रेष्ठिनाऽन्यजनेन चाहो विक्रमादित्यस्य सत्त्वमिति स्तुतस्तं सुवर्णनरमादाय प्रभूतं कनकदानं यच्छन् महामहैः पार्थिवः स्वं धामाऽगमत् । ॥ इति साहसे विक्रमादित्यभूपकथा ॥ १११ ॥ Jain Education International ॥ ११२ ॥ शूरा अपि परहक्किताः कार्यं यान्तीत्यर्थे बलसारनूपकथा ॥ स्वस्वौकसि सहस्रशः शूराः, यतः - घर सूरा मढि पण्डिआ, गामि गमारहगोठी । सभामांहि बोलावीइ, धूजी विछूटइ होठि ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy