SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १३७ तरङ्ग ५/ कथा १०८/११० वध्या इति नीतिवचः स्मरन् स भूपस्तं वधायाऽदिशत्, वधभूमौ नीतश्च स नृपनरानाह भो भद्रा एकशो मां नरेन्द्रपुरतो नयत ब्राह्मणोऽसाविति तद्विज्ञप्तिमवधार्य तैर्विज्ञप्तेन भूपतिना समाहूतः स भूपसभामेत्य भूपतिमित्यवोचत् भट्टिर्नष्टो भार्गवश्चापि नष्टो, भिक्षुर्नष्टो भीमसेनोऽपि नष्टः । भूर्कण्डोऽहं भूधवस्त्वं च राजन्, भानां पङ्क्तौ सम्प्रविष्टः कृतान्तः ॥ ३ ॥ चतुरचित्तचमत्कारिकाव्यमिदमाकर्ण्य तुष्टेन सकर्णेन राज्ञाऽतः परं चौर्यं न विधेयमित्यभिधाय भूरिकनकवसनादिना मानितो भूर्कण्डो निजधाम जगाम ॥ इति प्रस्तावोचितवचने भूर्कण्डविप्रकथा ॥१०९ ॥ ॥११० ॥नीचेभ्यो देवा अपि भयं यान्ति इत्यर्थे खर्परचौर-हरसिद्धदेवीकथा ॥ नीचो हि जगतामपि त्रासकारणं, यत: व्याघ्रौघादिव गोगणः फणभृतां माला मयूरादिव । स्वर्वासिप्रकरादिवाऽसुरततिः सिंहादिवेभव्रजः । ओतूनां निकरादिवाऽऽखुनिवहः सप्तिर्जुलायादिव । स्तोमादस्थिभुजामिवैणनिचयो नीचाज्जगद्भीतिभाक् ॥ १ ॥ आस्तां मनुजाः, दनुजारयोऽपि नीचतो भयभाजो भवन्ति, यतः नीचाद्विभेति देवोऽपि, यत्खर्परमलिम्लुचात् । हरसिद्धसुरी जिह्वां, तुण्डान्तर्दरिता न्यधात् ॥ २ ॥ तथाहि-मालवदेशे शोभादायिन्यामुज्जयिन्यां पुर्यां खर्परो नाम महातस्करो वसति, एकदा द्यूतादिव्यसनवानसौ स्मशानाङ्गारैः पोलिका विधाय सिप्रातटस्थसिद्धवटाधस्तात् स्थितहरसिद्धदेवीमूर्तेः स्कन्धयोर्निहितपादो यावद्धृशोर्दध्वस्थिततद्दीपतैलेन सह ताः पोलिका अत्ति, तावत्तद्भापनाय तया स्वमुखाज्जिह्वा बहिर्निष्कासिता, तथाविधां तज्जिह्वां विलोक्य हे देवि! त्वमपि किं क्षुधितासीत्यभिधाय स्वमुखादेकमुच्छिष्टं कवलं तज्जिह्वायां विमुच्य शेषं च भुक्त्वा सोऽन्यत्र ययौ। मनुष्योच्छिष्टाऽन्नदिग्धां जिह्वां कथमहं मुखान्तर्निदधामीति बहिःस्थजिह्वां हरसिद्धदेवीमालोक्य कोऽपि देवीकोप इति चकितैर्लोकैः कुसुमकर्पूरकुङ्कमकाकतुण्डपूजाबलिभिराराधिताऽपि सा देवी तथैवाऽस्थात् । अहो ! देवी रुष्टा पौराणां महान्तमुपद्रवं करिष्यतीति लोकमुखात्प्रथितां वार्तां निशम्योपकारिणा विक्रमादित्येन राज्ञेति पुरान्तः पटहो वादितः, यः कश्चिद्देवीमिमां तोषयिष्यति तस्मै राजा वसुशतं ददातीति भ्रमन्तं पटहं स खर्परतस्करोऽस्पाक्षीत् । अथ राजाज्ञया स देवीगृहान्तर्गत्वा कपाटं दत्त्वा देवीमिति जगौ, हे रण्डे ! १. A। भूकण्ड - HP । भूकुण्ड - मु. एवं कथायामन्यत्राऽपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy