________________
१३२
श्री कथारत्नाकरे
श्री हेमविजयरचिते सोऽप्याह हे प्रिये ! किं क्रियते? यदात्मन एतावती सम्पत्ति स्ति, ययाऽसौ सर्वोऽपि सङ्घो भोजयितुं शक्यते। इत्युक्ते सा स्माह- हे नाथ! त्वं सङ्घ निमन्त्रय! अहं च ससपेंडस्मिन् दरे करं क्षेप्स्यामि, ततस्तद्दष्टायां मयि मृतायामात्मौकसि सङ्घो नैष्यत्यात्मकीर्तिश्च भवितेति धनेन सङ्के निमन्त्रिते स्वीकृतप्रभूतसत्त्वया तया दरान्तः क्षिप्ते करे तत्साहससन्तुष्टया शासनदेव्या स सर्पः कनकलताऽऽख्यो हारो निर्ममे। तत्करलग्नं तं हारं निभाल्य तुष्टेन धन्येन तस्यैव तुलाकारस्य गृहे तं हारं विमुच्य तस्य द्रव्येण सर्वोऽपि श्रीसङ्घो वस्त्रादिसत्कारपूर्वं भोजितः । अथ द्वितीयदिने तस्य गृहे गत्वा धनस्तमाह, भवल्लेखक विधीयतां मम हारो दीयतां, आदीयतां च भवतो द्रव्यम्, इत्युक्तः स सुवर्णकारो हारं लातुं यावन्मञ्जूषायां करं निक्षिपति, तावत्तत्र महान्तमहिमालोक्य स पूत्कुर्वन्नष्टः, एतद्व्यतिकरं निरीक्ष्य धनो दध्यौ, यत्स सर्प एव पुण्यप्रभावतो हारो भूत्वा पुनरपि सर्पः समजनि, तेनाऽस्य किं दूषणमिति मत्वा स तमाहभो सुवर्णकार ! भवद्वित्तं गतं, मम च स हारो गत इत्यावयोर्न देयाऽऽदेर्विवाद इति तेनाऽप्यङ्गीकृते धनो गृहे गत्वा स्वप्रियायाः सर्वमिदं निवेद्य समये स्वमर्थं विदधे ॥ इति साहसे धनश्रीकथा ॥१०४॥
॥१०५ ॥ लोभादनर्थ इत्यर्थे विप्रकथा। लोभादेव हि पुरुषः पुरुषार्थभ्रंशभाग्भवति । यतः
आकरः सर्वदोषाणां, गुणग्रसनरोक्षसः।
कन्दो व्यसनवल्लीनां, लोभ: सर्वार्थबाधकः ॥ १॥ [योगशास्त्रे ४/१८] किं बहुना ? लोभाभिभूतः पुमान् स्वमप्यर्थं हारयेत्, यतः___लोभो मूलमनर्थाना-मर्थानां हानिकारणम् ।
भुक्तये धावितो विप्रो, यद्गृहाऽऽज्यमहारयत् ॥ २ ॥ तथाहि- पालिग्रामे जन्मदुर्गतः कृष्णाख्यो द्विजः स चाऽन्यदा पत्नीप्रेरितः कुठारमादाय काष्ठार्थं कपिलयक्षाऽऽयतनालङ्कृतं वनमगात् । तत्र चेन्धनोचितमपरं काष्ठमलभमानः स यावत्काष्ठमयीं यक्षमूर्तिं कुठारेण खण्डशः कर्तुमुद्यतस्तावत्तत्प्राच्यपुण्यात्स पुण्यजन: प्रत्यक्षीभूय तमभ्यधात्- हे भद्र! मा मां विखण्डय, किञ्च यद्विलोक्यते तन्मार्गयेत्युक्ते प्रत्यहं गृहमानुषोचितं यथेष्टं मिष्टमशनं मदोकसि पूरयेति तं सोऽवदत् । तथेति प्रतिश्रुत्य तिरोहिते यक्षे गृहमागतो विप्रो गृहकोणे स्वगृहनिर्वाहोचितं वित्तं प्राप्य स परिवारनिर्वाहमकरोत्। अथ तत्प्रियातो ज्ञातैतद्वार्त्तया तत्प्रातिवेश्मिकपत्न्या प्रेरितस्तत्पतिरपि · वने गत्वा यावत्तथैव करोति, तावत्कुपितोऽसौ यक्षस्तमूर्ध्वपाणिं व्यात्तवदनं स्तम्भितपदं प्रकटितनेत्रोदराऽऽदिव्यथं व्यधाय साऽऽक्षेपमवोचत्- रे पाप! मदवज्ञाफलं पश्य, यत्त्वामधुनैव यमधानि नयामीति कथितेऽसौ १.AH | तुलावर्तिनः D। सुवर्णकारस्य-मु. ॥ २. PBD I राक्षसां-AH | रक्षसां-मु. ॥ ३. AHPBD | यक्ष:-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,