________________
१२६
श्री कथारत्नाकरे
श्री हेमविजयरचिते सौख्यैः पूर्वकृतेव पुण्यघटना पूषेव पद्मस्मितैः,
सम्पन्नं पितृदूषणं तनुरुहां चेष्टाभिरुन्मीयते ॥ १ ॥ अपि च
चरित्रैरेव पुत्राणां, वप्तुर्दोषोऽवसीयते ।
विप्रोऽपूतपयःपाना-ज्जारजोऽज्ञायि भूभुजा. ॥ २ ॥ तथाहि- दिल्लीपुर्यां वातायनस्थेन शेरसिंहेन पातसाहिना प्रातरेवाऽगलितं जलं पिबन्माधवाख्यो द्विजन्मा दृष्टो निजनरैराकार्य पृष्टश्च, भो विप्र ! प्रातरेवाऽविहितदन्तशुद्धि: कथमगलितं पयः पीतवान् ? इत्युक्तः सोऽवदत्, हे देव ! नक्तमुष्णमन्नं भुक्तं, तेन पिपासा भूयसी समभूत्, तद्वशादौत्सुक्येनापूतमेव पयः पीतं मयेति तदुक्ते साहिराह- भो विप्र ! यदि सूनृतं वदसि तदा सत्करिष्ये, न चेन्मारयिष्ये, इति कुपितं पातसाहिमालोक्याऽजामिषमहमद्य रात्रौ भुक्तवान्, इति तदुक्तमाकर्ण्य मांसविक्रेताऽऽकार्य साहिना पृष्टः, सोऽप्याह हे देवायं विप्रः प्रत्यहं मम हट्टादजामिषमादत्ते, अद्य तन्नाभूत्तेन तत्स्थाने गोमांसमहमदामिति निशम्य यवनानां गोमांसमुचितं, न तु तदन्येषामिति क्रुद्धेन साहिना स मांसविक्रेता हतः।
___अथ विप्रमातरमाकार्य साहिना रहसि पृष्टं, हे भगिनि! सत्यं वद, कस्यायं सुतः? सत्यं वदसि यदि तदा त्वां पूजापात्रं करिष्ये, न चेन्नक्रकर्णच्छेदनपुरस्सरं विडम्ब्य पुरान्निष्काशयिष्यामीति साहिनाऽभिहिता साऽभिदधे, हे स्वामिन् ! मदोक:समीपवासिनैकेन तुरुष्केण रजस्वलाऽहं बलाद्भुक्ता, तदायं मद्गर्भे समुत्पन्नः, इति सत्यवादिनीं तां भगिनीमिव वस्त्रादिना सुतसहितां तां साहि सत्कृत्य विससर्ज ॥ इति पुत्रचरित्रात्पितृदोषज्ञानमित्यर्थे माधवविप्रकथा ॥ ९८ ॥
॥ ९९ ॥ पूर्वजदोषः पौत्रादिष्वपि स्यादित्यर्थे श्रेष्ठिस्नुषाचन्दनाक्था ॥ अत्रैवार्थे कथान्तरं--
पुरातनैः कृतं कृत्यं, प्रायोऽपत्येऽपि जायते ।
मृता मातामही पाशा-त्तथैव नप्तृकोद्यता ॥ १ ॥ तथाहि- शङ्खपुरे पुरे कनकदेवस्य श्रेष्ठिनः कनकश्रीर्गेहिनी, कामचन्द्रश्च सुतः तस्य च प्रातिवेश्मिकस्य धनदेवस्य धनश्रीकुक्षिजाता चन्दनानामनन्दना। अन्यदोद्दामयौवनयुतायाः स्वसुतायाः पाणिग्रहणार्थं धनश्रिया कामचन्द्रमाश्रित्य कनकश्रीरूचे । तयाप्यस्मिन्नुदन्ते स्वपतेर्निवेदिते सोऽवादीत्, हे प्रिये ! अत्राऽर्थे त्वया न निर्बन्धी विधेयः, १. AHPBD । जाल्मजो-मु. । २. A । वदिष्यसि - H । वक्ष्यसि - मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.