SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ४/ कथा ९६-९७ १२५ रुद्धेच्छैस्तपसां पुनः प्रतपनैः किं मेदसां शोषणैः । किं वाचां जनितश्रमैः परिचयैः किं क्लेशजातैव्रतै श्चेल्लोभोऽखिलदोषपोषणपटुर्जागर्ति चित्तेऽर्तिभूः ॥ १ ॥ तेन लोभादनाः प्रतिपदं प्राप्यन्ते। यतः एकं दृष्ट्वा शतं दृष्ट्वा, दृष्ट्वा सप्तशतानि च । अति लोभाभिभूतस्य, चक्रं भ्रमति मस्तके ॥ २ ॥ तथाहि- अचलपुरवासी वासवो नाम द्विजन्मा दारिद्र्योपद्रुतो निशीथे गृहान्निर्गत्य कुञ्जरावर्तं महारण्यं प्राप्तः, तत्र च नालिकेरकदलीदाडिमादीनि फलान्युपभुज्यैकस्मिन् सरसि सरसं शीतलं सलिलं च निपीय तत्पाल्यां वटतरोरधस्तात्सुष्वाप। सुप्ते च तस्मिन् विप्रे परिहिताशेषाऽऽभरणसम्भारा विहितस्फारशृङ्गारा यौवनशालिनी रूपसौभाग्यमालिनी गजगामिनी भामिनी समेत्य संवाह्य च तत्पादौ कमलकोमलाभ्यां कराभ्यां तमुत्थापयामास । उन्निद्रश्चाऽसौ तथाविधां तां निरीक्ष्य निरीक्षितस्वप्नमिवात्मानं मन्यमानस्तयाऽभाणि, स्वामिन्नित उत्तिष्ठ, सोऽपि तयानुगतो व्रजन्नग्रे सप्तभूमिकं विमानमिव रम्यमेकं प्रासादं प्रविष्टः, उपविष्टश्च शस्ततूलिके पर्यङ्के, अथ शोभनाऽऽसनशयनादिभिरुपचर्य सादरं सा तं प्राह- 'हे स्वामिन्नियं दासीकृतशक्रवधूरहं तव दासी, रम्यमिदं च सौधं, सर्वा चाऽसौ सामग्री वसनाऽऽभरणादिरूपा, तेन किमतः परमन्यद्विलोक्यते?' 'देवविलासललितमिव सर्वं सुभगमिदं मया लब्धं, तेन नान्यत्किमपि विलोक्यते,' इति तेनोक्ते साऽवादीत्- हे देव ! क्वापि मयि गतायां भवतो यदि रिम्सा स्यात्तदा पूर्वोत्तरपश्चिमद्वारेषु निर्गत्य तत्रस्थोद्यानेषु क्रीडा विधेया, न च याम्यद्वारे, इत्युक्तस्तया समं भोगान् भुञ्जानोऽन्येद्युस्तस्यां क्वापि गतायां दक्षिणद्वारे निर्गतः स तयेव कामिनीशतेन चतुर्दशभूमिके सौधे निन्ये, तयेव विशेषतस्ताभिरुपचर्य स तथैवोक्तः । अन्यदा क्वाऽपि गतासु तासु पुरावल्लोभादधिकमिच्छुना तेन तथैव याम्यद्वारे निर्गतेन तादृश्येव स्त्रीसप्तशती लब्धा, ताभिरप्येकविंशतिभूमिके प्रासादे सम्प्राप्य विशेषादुपचर्य तथैवोक्तः सोऽप्यतिलोभादधिकतरमीहमानस्तथैव विदधे। अतिलोभाभिभूतस्य दक्षिणद्वारे निर्गतमात्रस्यैव तस्य मस्तके सहस्रभारलोहमयं चक्रं नभस्तलतो न्यपतत्, तया व्यथया पीडितः स मृत्वा नरकं ययौ ॥ इति लोभविषये वासवविप्रकथा ॥ ९७ ॥ ॥ ९८ ॥ पुत्रचरित्रात्यितृदोषज्ञानमित्यर्थे माधवविप्रकथा ॥ अपत्यचरित्रैरेव पितृदोषो निर्णीयते, यतः अङ्करैरिव बीजमुप्तमवनौ वाजीव हेषारवै vौधैरिव पावकश्च तटिनीपूरैरिवाम्भोधरः । १. क्लेशयुक्तै -HP || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy