SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२४ श्री कथारत्नाकरे श्री हेमविजयरचिते ॥ ९६ ॥ विज्ञानप्राधान्यविषये मनोरथसूत्रधारकथा ॥ विद्यादिभ्योऽपि विज्ञानमेवाऽविनश्वरं, यतः विद्या विस्मरति प्रमादवशतो वित्तानि वढ्यादिना । नाशं यान्ति जरारुजादिभिरलं रूपप्रथा हीयते। लोभात्सौहृदमस्तमञ्चति यशोऽनाचारतः क्षीयते। विज्ञानं च वदन्ति शाश्वतमिदं सर्वत्र मित्रोपमम् ॥ १॥ तेन विज्ञानं हि निधिरेव, यतः निधानमेव विज्ञान-मामनन्ति मनस्विनः । रथकारसुतः प्राप, श्रियं यत्काष्ठकौशलात् ॥ २ ॥ तथाहि- गिरिसारे नगरे वेणिदाससूत्रधारस्य मनोरथः सुतः, स च पित्रा शुभेऽहनि कलाचार्यस्य समीपे पठनार्थं मुक्तो लक्षमितं वास्तुशास्त्रमधीते स्म। यौवनोन्मुखश्च स पित्रा मथुरावासिनो गदाधरस्य सूत्रधारस्य पद्मिनीनामपुत्री परिणायितः । क्रमेण पितरि पञ्चत्वं प्राप्ते लक्षणोपेतकाष्ठाऽलाभात्स्वं कर्मोद्यममकुर्वन् दौर्गत्यपराभूतो मथुरामेत्य श्वशुरगृहे तस्थौ। तत्रापि श्यालादिभिर्हसितोऽप्यसौ सल्लक्षणं काष्ठं विना सर्वदा स्वव्यापारविमुखोऽसुखमश्रुते स्म। एकदा प्रावृषि यमुनाप्रवाहे वहमानमेकं शास्त्रोक्तलक्षणोपेतं दारुदलं विलोक्य द्रुतं तदादाय गृहं गतः, तस्मात्स स्वोपकरणेन धान्यमानोचितं पात्रं निर्माय, लक्षसुवर्णमूल्यं विना न कस्यापि देयमिति शिक्षां दत्त्वा प्रभाते स्वप्रियां चतुष्पथे प्राहिणोत्। चतुष्पथे स्थिता सापि जनैः पात्रमूल्यं पृष्टा तदेवाह, तेन केनापि सर्वस्मिन्नप्यहनि तन्नादायि, परं लोकैः सा बहु हसितापि पतिवाक्याऽनुलवनात्सायं यावत्तत्रैव तस्थौ । तदा च हट्टाद् गृहं गच्छता जिनचन्द्रेण श्रेष्ठिना सा दृष्टा, पृष्टा च पात्रमूल्यं तदेवोचे, महाशयेन तेनापि तेनैव मूल्येन तत्पात्रमादाय तया समं तदौकसि गतेन तन्महिमानं पृष्टस्तत्पतिः प्राह- हे श्रेष्ठिन् ! तव भाग्यं भूयो येन यद्वस्तु चास्मिन् पात्रे निधीयते, तन्न कदापि त्रुटतीति निशम्य चिन्तामणिमिव तत्पात्रं मन्यमानः स स्वस्थानं ययौ। ततो मनोरथोऽप्यवशिष्टेन काष्ठेन द्वितीयं पात्रं निर्माय निक्षिप्य च तत्र तद्धनं कुबेर इव श्रीमानजनि ॥ इति विज्ञानप्राधान्यविषये मनोरथसूत्रधारकथा ॥ ९६ ॥ ॥९७ ॥ लोभविषये वासुदेवविप्रकथा ॥ लोभो हि सर्वेषां गुणानां निधने धुरीणः, यतः किं ध्यानैर्मुखपद्ममुद्रणचणैः किञ्चेन्द्रियाणां जयै१. सद्म पद्म शशिभिः मु. अत्रैव ५७ तमकथायामपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy