SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११३ तरङ्ग ४/ कथा ८५-८६ श्यामां यौवनशालिनों सुवचनां सौभाग्यभाग्योदयां । कर्णान्ताऽऽयतलोचनां कृशकटीं प्रागल्भ्यगर्वाऽन्विताम् । रम्यां बालमरालमन्थरगतिं मत्तेभकुम्भस्तनीं । बिम्बोष्ठी परिपूर्णचन्द्रवदनीं भृङ्गाऽऽलिनीलाऽलकाम् ॥ ३ ॥ तां गोपसुतामवलोक्य सञ्जातकामरागोऽनङ्गसत्यङ्कारमिव निजनामाऽङ्कितामूर्मिकां तदुत्तरीयाऽञ्चले निबध्य तदन्वेषणार्थं मम मुद्रिका केनाऽपि हृतेति दम्भवचांसि वदनभयमादिशत्। सरलाऽऽत्माऽभयोऽपि पितुर्वचनं सत्यं विदन् सर्वाण्यपि वनद्वाराणि निरुध्यैकेन द्वारेण निर्गच्छन्तीनां मुखपाणिपटाञ्चलान्यवलोकयन् क्रमेणाऽऽगतायास्तस्या उत्तरीयाऽञ्चले निबद्धां तां मुद्रिकामुदीक्ष्य कुतस्त्वया गृहीतेयमूर्मिकेति पृच्छति स्म। कर्णौ पिधाय किमपि नाऽहं जानामीति वादिनीं तां लक्षणैरचौर्यपरां मत्वा, नूनमेषा न चौर्यकारिणी, किन्तु जातरागेण तातेनैवैषा मुद्रिकाऽस्याः पटाऽञ्चले बद्धेति मन्यमानस्तामादाय राजाऽन्तिकमागत्योचे हे देव ! अनया भवतां चित्तमचौरि, तेन मुद्रिकाकथया पर्याप्तं, सस्मितः श्रेणिकोऽप्येवमेवेति निवेद्य तां च परिणीयाऽग्रमहिषीं चकार । अन्यदा जितस्य पृष्ठे जयिनाऽधिरोहणीयमिति पणं विधायाऽ क्षैः क्रीडतो जितस्य राज्ञः पृष्ठे कुलोत्पन्ना अन्या राज्यः पणसूचकं वस्त्रमात्रं न्यधुः, जितस्य राज्ञः पृष्ठे वेश्यासुतात्वेन कठिनाऽऽशयायां तस्यां निशङ्कमधिरूढायां स्मृतवीरवचनः श्रेणिकः स्मितमकरोत् । साऽपि तत्कालमेव पृष्ठादुत्तीर्याऽकारणहास्यकारणमप्राक्षीत् । तदा पूर्वभवादारभ्य हास्यपर्यन्तं स्वामिनाऽऽख्यातं स्ववृत्तान्तं राज्ञोदितमाकर्ण्य जातवैराग्या सा श्रीवीरपादान्तिके प्राव्राजीत् ॥ इति चरित्रेण कुलज्ञानमित्यर्थे दुर्गन्धाराज्ञीकथा॥८५॥ ॥८६ ॥ कार्पण्यविषये सङ्कलकथा ॥ धनवानपि कृपणो याचकैस्त्यज्यते, यतः भृङ्गैः पुष्पमिवाऽरसं गतफलो वृक्षो विहङ्गैरिव । प्रेष्यैर्नाथ इवाऽधन: श्रितजरा नारी वयःस्थैरिव । तोयैर्भूमिरिवोन्नताऽतिमलिनं नीरं मरालैरिव । त्यागप्रीतिपराङ्मुखोऽर्थिनिवहै: सन्त्यज्यते सद्धनः ॥ १ ॥ तेन कृपणः श्रीदानं विधातुं नाऽलं, यतः न दातुं नोपभोक्तुं च, शक्नोति कृपणः श्रियम् । किन्तु स्पृशति हस्तेन, नपुंसक इव स्त्रियम् ॥ २ ॥ तेन कार्पण्यममुञ्चतामनाः स्युः, यतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy