SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ४/ कथा ८३/८४ ॥८४ ॥ स्त्रीचरित्रे पुरुषोत्तमराजपुत्रप्रिया-गङ्गाकथा ॥ कपटो हि युवतीजातावेव, यतः___ स्त्रीजातौ दाम्भिकता, भीरुकता भूयसी वणिग् जातौ । रोषः क्षात्रियजातो, द्विजातिजातौ पुनर्लोभः॥१॥ तेनैतासां कौटिल्यं न केनापि ज्ञातुमलं, यतः शक्यं न कौटिल्यकलाकुलानां, बोद्धं चरित्रं चपलेक्षणानाम् ॥ अद्येति कल्ये कथमित्युदीर्य, व्यधाददोषौ कुलटा हि जारौ ॥ २ ॥ तथाहि बहुलावासे पुरे पुरुषोत्तमराजपुत्रस्य गङ्गानामगेहिनी स्वैरिणी। सा प्रिये परदेशं गते तद्वासिनोः श्रीमित्र-श्रीदत्तनाम्नोः पितृ-पुत्रयोर्वणिजोर्विपणितो वस्त्र-धान्य-घृत-तैलगुडादीनि भूरीणि वस्तून्युद्धारकेण जग्राह। एकदा तन्मूल्यधनाऽऽदानार्थं गृहमागतेन श्रीमित्रेण पित्रा रूपयौवनशालिनी सा धनमर्थिता देयं धनं दातुमक्षमा पुंश्चली विशिखैरिव सरागनिरीक्षणैर्मारयन्ती क्रमेण तमात्मसात्कृत्य स्मरातुरेण तेन जारेण सह नवनवैः सम्भोगै रेमे। सोऽपि तदासक्तत्वेन स्वं धनं मार्गयितुं लजमानो धनग्रहणार्थं तद्गृहे श्रीदत्तं स्वं पुत्रं प्राहिणोत्। तत्राऽऽगतः श्रीदत्तोऽपि हावभावैवशीकृतः पितेव निरङ्कुशतया तया सह भोगान् बुभुजे। एकदा पुत्रे मध्यवर्तिनि द्वारे समेतं श्रीमित्रं मत्वा सा श्रीदत्तं मञ्जूषायां निक्षिप्य मध्यमाऽऽगतेन तेन सह सम्भोगं व्यधात् । तदा च तद्गृहान्तर्विद्यमानयोस्तयोरकस्मात्पुरुषोत्तमोऽपि द्वारे समेत्य कपाटखाट्कृतिमकरोत्। तदागमनेन व्याकुलं श्रीमित्रं सा स्माह- रे मूढ ! त्वं न वेत्सि, यत्तव पुत्रोऽप्यत्र मञ्जूषायामस्ति। पुत्रमपि तत्रैव निरीक्ष्य पुरुषोत्तमाद्भयं च विज्ञाय ससुतमपि कम्पतं श्रीमित्रं सा पुनरभाणीत्-यदि देयं धनं न मार्गयसि तदाऽमुमपराधं निराकृत्य पितृपुत्रौ द्वावपि सुखेन वेश्मनि प्रहिणोमि। भयभीरुणा तेनाऽपि तथेति तद्वचस्यङ्गीकृते स्वैरिणीनां शिरोमणिर्मतिमती सा यष्टिमेकां तत्पाणौ दत्त्वा 'आजे इम तो काले किम' इति भूयोभूयो भणनपूर्वमितस्ततो भ्रमणीयमिति च तं शिक्षयित्वा कपाटमुद्घाटयामास। तादृगाऽऽकारधारिणं तं विलोक्य गृहान्तरागतेन पुरुषोत्तमेन पृष्टा गङ्गा जगौ, हे नाथ! किमप्यपराधं विधायेह मञ्जूषायां प्रविष्टं स्वं पुत्रमसौ वक्ति, यदि अोह शरणं श्रितस्तर्हि कल्ये कथं करिष्यसीति वदनयं वणिगाऽऽत्मवेश्मान्तर्धमन्नास्ते, प्रियावचनं समीचीनं मन्यमानेन तेन तौ द्वावपि मिथ: प्रीतिभाजौ विधाय वेश्मनि प्रहितौ ॥ इति स्त्रीचरित्रे पुरुषोत्तमराजपुत्रप्रियागङ्गाकथा ॥८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy