SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥४॥ चतुर्थस्तरङ्गः ॥ ॥७६ ॥ वैरिणां विश्वासो न विधेय इत्यर्थ काकधूककथा ॥ सर्वथाऽप्यकरणीयोऽपि विश्वासो विहितविरोधानां विरोधिनां विशेषतो न करणीयः, यतः कावउ धेही कुलकलह, वइरीसु वीसास । कोटिलूणारउ नयनिजल स्त्रीनि तेष विणास ॥१॥ अपि च विश्वासो नैव कर्तव्यः, कदाचित्पूर्ववैरिणाम् ।। काकैः प्रज्वालिता घूका, मायया मित्रतां गतैः ॥ २ ॥ तथाहि- गम्भीरगिरेगम्भीरायां गुहायां चण्डतुण्डादयो बहवो घूका: ते च समीपवर्त्तिनो वटकूटस्य ग्रामस्य सीम्नि स्थितस्य महाशाखस्य वटस्य शाखासुमण्डितनीडान् काकांस्तेषां पाकांश्च निशि विनाशयन्ति, इत्यात्मनां विनाशमालोक्यैकदा कटुस्वरादयः काकाः सम्भूयेति दध्युः अहो एते चाऽऽत्मनां रिपवो रात्रिञ्चराः, तदा च रात्रौ वयं न पश्यामः, तेनैषामहनि सम्यग् स्थानं निर्णीय कपटेनैतेषून्मूलितेष्वेवाऽऽत्मनां श्रेय इति मत्वा ते धूर्ता अहन्यपश्यतां गुहान्तस्तस्थुषां तेषां गुहाद्वारे स्थित्वा भूरीस्तद्भोज्यान् कीटकांस्तुण्डैरादाय गुहान्तर्मुमुचुः, केनेदं निक्षिप्तमशनमिति तैरुक्ते काकाः प्रोचिरे-कटुस्वरादयो वयं भवतां दासाः, अथ निशि चैतेषु चरणार्थं निर्गतेषु ते काका इतस्तत: पतितशीर्णवस्त्रार्कतृलतृणकाष्ठखण्डा-दिभिस्तेषां कृते शयनं रचयन्ति । आगतैस्तैरुक्तं कैरिदं शयनीयमकारि? दारीरस्माभिरिति तैधूर्तस्ते भृशं वञ्चिताः, यतः पक्षिणां वायसो धूर्तः, श्वापदानां च जम्बूकः । नराणां नापितो धूर्तो, नारीणां गणिका मता ॥ ३ ॥ किं बहुना? तत्कपटैस्ते मोहिताः सन्तस्तानात्मनां भक्तिमत: किंकरान् विदाञ्चक्रुः। आत्मनां विश्वासं भूयांसममी कुर्वन्तीति ध्यात्वैकदा वासरे सकुटुम्बेषु तेषु गुहान्तःस्थितेषु तद्वारं कण्टकैः पिधाय तैः काकैस्तुण्डै: कुतोऽप्यानीय क्षिप्तेन वह्निना ते सर्वेऽपि घूकाः प्रलयं नीताः, ततस्ते काकाः कल्याणवन्तो जाताः ॥ इति वैरिणां विश्वासो न विधेय इत्यर्थे काकघूककथा ॥७६ ॥ ॥७७ ॥ कुभित्रसेवा न कार्येत्यर्थे धूक-हंस-कथा ॥ श्रेयोऽर्थिना हि नीचपरिचयः परिहर्तव्यः, यतःहिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे। द्विरदति दमारामे क्षेमक्षमाभृति वज्रति। समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः । किमभिलषतां श्रेयः श्रेयः स निर्गुणसङ्गम: ? ॥१॥ १. पाक-शिशु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy