SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ३/कथा ७४/७५ १०१ रे पाप ! रे दुराचार ! पञ्च गृहाणि तु शाकिन्यपि मुञ्चति, त्वं तु वित्तमत्तोऽस्मन्मानुषैरपि परिचयं न त्यजसीति पौरसमक्षं बाढं सन्तर्प्य राजाऽऽदेशेन मन्त्री तं वधार्थमादिशत् । अथ ज्ञातोदन्तो वसुदत्त: सभामागत्य भूपमिति जगौ-हे देव ! सुतोऽनेन कर्मणा मार्यमाणो न दुःखं करोति, परं तेनैव ज्ञातो मुक्ताफलवपनविधिनिधनं यातीति महान् खेदोऽस्तीति श्रुत्वा राजा तं पश्चादानाय्य किं वेत्सि मुक्ताफलवपनविधिमित्यप्राक्षीत् । तदा तत्र स्वं पितरं विलोक्य कोऽप्ययं पितुः प्रपञ्च इति मत्वा तथेति वदन्तं तं बन्धनाद्विमोच्याऽऽसने चाऽऽसयित्वा, कथं मौक्तिकान्युद्गच्छन्तीति भूपोऽपृच्छत् । हे स्वामिन्निमं विधिं पुस्तकलिखितं वाचयित्वा प्रातर्देवपादानां पुरो वक्ष्ये, इति निवेद्य राज्ञा मुक्तः स गृहमागत्य पित्रा दत्तां शिक्षां चाऽवधार्य प्रभाते गत्वा भूपमभ्यधात्–'ॐ नमो महेश्वराय शङ्कराय सर्वज्ञाय शम्भवे महादेवाय महादेवीदयिताय मुक्ताफलान्युद्यान्तु उद्यान्तु स्वाहा,' अनेन मन्त्रेणाभिमन्त्रितानि स्वातिसलिलसिक्तानि पवित्रभूमावुप्तान्यविद्धानि मौक्तिकानि नूनमुद्गच्छन्तीति। किं चान्यं विधिं पश्चात्कथयिष्यामीति निशम्य लोभाऽभिभूतेन भूपेन बहुद्रविणं दत्त्वा ताम्रपर्णीनदीतटे स प्रैषि । सोऽपि ततः शुद्धान्यविद्धानि मौक्तिकान्यादाय स्वपुरमागतः। समागते च स्वातिनक्षत्रे मुक्तोप्तियोग्यां भुवं घ्राणेन जिघ्रन् ग्रामाद्बहिर्मध्ये च तामलभमानोऽसौ मन्त्रिणो गृहमागत्येयं भूर्योग्येति भूपमभाणीत् । इमां गृहाणेति राज्ञादिष्टः स सचिवसौधानि तानि मूलतः पातयित्वा लाङ्गलेन च तां भुवं समीकृत्य तत्र केदारान् विधाय च रहसि राजानं व्याजहे, हे देव! येन जन्माऽवधि परदाराणां सङ्गः कृतो न स्यात्तस्यैव करोप्तानि मौक्तिकानि प्ररोहन्ति, किं च वयं तु नैतादृशाः, तेनाऽन्यायवतो मम निग्रहकारी श्रीमतां मन्त्री मन्त्रसारोऽत्रार्थे प्रेर्यतामित्यभिहितो भूपो मन्त्रिणं तमाहूय तदुक्तं वक्ति स्म । नाहमेतादृशोऽस्मीति वदन्तं मन्त्रिणं स स्माह, हे सचिव ! यदि स्वयमनाचारवानसि तदा कथमाचारपराणां परेषां निग्रहं करोषीति तदुक्तिमाकर्ण्य राज्ञा पृष्टः स राजाऽग्रे सर्वमात्मनो व्यतिकरं जगौ, अहो मयि सत्यप्ययमित्यनीतिं विधत्ते ! इति कुपितेन भूपेन तं मन्त्रिणं निहत्य मन्त्रिपदे वसुदत्तो न्यधायि, वसुदत्तोऽपि मन्त्रिपदं प्राप्य मतिमतां प्रधानत्वेन लोकानां राज्ञः स्वीयं चार्थं साधयित्वा प्रान्ते विहितसुकृतः सुगतिमाप ॥ इति मतिविषये वसुदत्तश्रेष्ठिकथा ॥७५ ॥ इति पं० श्रीकमलविजयगणिशिष्य पं. हेमविजयगणिविरचिते कथारत्नाकरे तृतीयस्तरङ्गः समाप्त : ॥श्रीरस्तु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy