________________
१००
श्री कथारत्नाको
श्री हेमविजयरचिते ईदृश्यपि माया स्वार्थाय विहिता नूनमनर्थं निराकरोति, यतः
मायाभिः क्रियते यत्तत्, क्रियते न तरस्विभिः ।
काक्या कनकसूत्रेण, कृष्णसर्पो निपातितः ॥ ३ ॥ तथाहि- अतिगहननामवने पिप्पले तुङ्गतुण्डानाम काकी वसति स्म । तदभ्यर्णं महोदरदरवासी काकोदरस्तस्मिन् पिप्पलेऽधिरुह्य प्रतिवर्षं तस्याः काक्या अपत्यान्यत्ति स्म। स्वाऽपत्यविनाशिनंतमेव विज्ञाय तद्विलजिज्ञासयाऽऽत्मवैरिजिघृक्षया चकपटेन तस्योपचर्यां चकार । अथ तया बिलान्तर्निक्षिप्तं जीवन्तं मूषकं भेकं चटकं वा प्राप्य 'केनेदं मम भोज्यं दत्तमिति तेन सर्पेणोक्ता सा स्माऽऽह, हे नाथ ! वराकी युष्माकं किङ्करी तुङ्गतुण्डानामकाक्यस्मीति दम्भेन सा तं स्वमयं निर्ममे । स्त्रीणां जातावपि दम्भ एव वृत्तिः । यतः
जीवन्ति सुधियः शास्त्रै-र्व्यापारैर्वणिजां व्रजाः ।
करैर्विश्वम्भराधीशाः, कपटैः कमलेक्षणाः ॥ ४ ॥ अन्यदा मायया मोहितं तमहिं विज्ञाय धूर्ता सा रत्नसारपुराधिपस्यारिसिंहस्य राज्ञो मज्जनाय सज्जया सौभाग्यसुन्दर्या देव्या निकटे मुक्तं कनकसूत्रसंज्ञं हारं लात्वा तस्य सर्पस्य बिलान्तर्निक्षिप्य च स्वयं तस्मिन्नेव परिसरे तस्थौ । तया तत्र निक्षिप्तं हारमालोक्य तदनुसारेणागतैस्तस्य राज्ञो नरैरिनिष्कासनार्थं तद्विलं खनद्भिः प्रथमतो निर्गतं तं सर्प निहत्य तद्विलपर्यन्ते पतितं तं हारमादाय च स्वस्वामिनो डुढौके । एवं मृते तस्मिन् सर्प सा तुङ्गतुण्डा स्वान्यपत्यानि सुखं पालितवती ॥ इति मायया स्वकार्यकरणे काकीकथा ॥७४ ॥
॥७५ ॥ मतिविषये वसुदत्त श्रेष्ठिकथा॥ व्यापारादौ सर्वत्राऽपि मतिमानेव मान्यः, यतः--
व्यापारे वाङ्मये वादे, विज्ञाने विनये व्रते ।
षट्स्वमीषु वकारेषु, धीमानेव पुरस्सरः ॥ १ ॥ तेन विषममपि कर्म मेधावी लीलया करोति, यतः
दुःसाध्यमपि कुर्वन्ति, कार्यं किं किं न धीधनाः ? ॥
मुक्तावपनबुद्ध्या यत्, श्रेष्ठिना सचिवो हतः ॥ २ ॥ तथाहि- मेदिनीमण्डने नगरे जयभद्रस्य भूपस्य मन्त्रसारो मन्त्री, स चैकदा विपणीपथे व्रजन् वसुदत्तस्य श्रेष्ठिनो वसुसारं सुतं शर्करामाददानं विलोक्य तां शर्करामुद्धारकेण वसुसारं स्वदासेनाऽमार्गयत् । वित्तं विना तेनाऽवितीर्णां तां ज्ञात्वा तद्वैरेण कारितकुलवधूवेषां स्वदासीमेकां क्रमुकफलश्रीफलजातिफललवङ्गादिवस्तुग्रहणार्थं तद्विपणौ प्रेष्य तया समं वार्ती विदधानं वसुसारं चरैराकलय्य तत्राऽऽगतो मन्त्री स्माऽऽह१. RDB | तं प्रति स्वमायां निर्ममे । स्त्रीणां दम्भप्रवृत्तिस्तु सहजैव । यतः -मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.