SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ८३ तरङ्ग ३/ कथा ६१/६२ तस्यौकसि विकाले वैकालिकं कुर्वन्नितस्ततो व्यापार्यमाणमेकं सुवर्णस्थालं विलोक्य लातुमना अजनि. सिद्धिसुतोऽपि स्थालोपरि चलितचित्तं तं चेष्टया विज्ञाय खट्वोपरि सिक्कके पानीयेनातीवभृतं स्थालं विमुच्याधस्तात्स्वयं सुखं सुष्वाप। अथान्तर्विवरया वंशनलिकयो वश्वासेन तत्पानीयं निपीय पानीयरिक्तं तत्स्थालं सुखेनादाय ग्रामपरिसरे सरोन्तर्निधाय च प्रकामं प्रसुप्ते तस्मिन् मुशले जातनिद्रान्तः सिद्धिसुतोऽपि तत्र स्थालमनालोक्य मध्ये शीताभ्यां तदुपानद्भयां जलान्तर्निमग्नत्वेन शीतलाभ्यां तत्पादाभ्यां च जलान्तर्निहितं स्थालं विज्ञाय तत्पदानुसारेण तस्मात्तटाकात्तत्स्थालमानीय स पुनरपि सुखं शेते स्म । अथ प्रभाते स्वपुरे गन्तुमुद्यतोऽपि बलेन प्रातरशनाय रक्षितो मुशलो भोजनावसरे तदेव स्थालमग्रे मुक्तमवलोक्येत्यचिन्तयत् । यदेतत्स्थालं तदेवान्यद्वेति पुनः पुनश्चिन्तयन्तं तं सिद्धिसुतोऽभ्यधात्, हे मित्र ! भोजनं विधेहि, तदेवेदं स्थालं, तदा च विस्मितौ तौ मिथोऽन्योन्यमतिकौशलं कथयतः स्म। अथ स सिद्धिसुतोऽभ्यधात्, हे मित्र! आत्मनां मतिरेवार्थसिद्धिकरी, निर्बुद्धयो हि चौरा नार्थभाजो भवन्ति । यतः वाणीविहूणउ वाणीओ, बुद्धिविहुणो चोर ।। चरितविहूणी कामिणी, त्रिणेइ माणस ढोर ॥३॥ इति मिथो वार्ता विधाय तन्मतिमोहितो मुशलः स्वस्थानमगात् ॥ इति खलानां कौशले खला एव विज्ञा इत्यर्थे चौरद्वयकथा ॥६१ ॥ ॥६२॥स्त्री चरित्रे विप्रप्रियाकथा॥ मृगीदृशो हि दम्भानां गेहं, यतः नयरं च नायराणं, जलाण जलहि वणं च वणयाणं। उडुमग्गो उडुआण, कवडाणं कामिणी ठाणं ॥१॥ तेनैव तासां चरितमवसितुं न शक्यते । यतः कला कलयितुं केषां, चरित्रं चलचक्षुषाम् । आनन्त्येन जितं येन, सलिलं सलिलौकसाम् ॥ २ ॥ किं बहुना ? संवासिनोऽपि स्त्रीणां चरित्रज्ञाने नालं, यतः सुतं विमुच्य ग्रहणे सुरालये त्वद्वन्दनाय प्रतिमामिहानयम् ॥ इत्युक्तियुक्तया स्वमदूषणं व्यधा-द्विप्रप्रियाहो ! चरितं मृगीदृशाम् ॥ ३ ॥ तथाहि- हरिवासे नगरे नागरजातीयो नारायणनामा द्विजन्मा, तस्य च कुलटा कपटकोटिकेलिगृहं गुणिनीनामगेहिनी । तस्मिन् द्विजन्मनि देशान्तरं गते तत्प्रिया केनापि युना रता स्वैराचारोचितं सुखमन्वभूत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy