SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तरङ्ग २ / कथा ४६/४७ ॥ ४७ ॥ लोभविषये सागरश्रेष्ठिकथा ॥ आस्तामन्येषां गुणानां विस्तारः, पराभूतपीयूषमयूखमहसामपि यशसां नाशं करोति लोभः । यतः नाशं यो यशसां करोति रजसां व्रातोऽनिलानामिव । त्रासं यो महतां तनोति वयसां पातः शराणामिव ॥ शोभां यो वचसां हिनस्ति पयसां वृष्टिर्घनानामिव । त्यक्त्वा कृत्यकरीन्द्रकुम्भशरभं लोभं शुभंयुर्भव ॥ १ ॥ किं बहुना ? सर्वेषां दोषाणां खनिर्लोभ एव । यतः - " आकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ २ ॥ तेन लोभादेवानर्थसार्थः समभ्येति । यतः - पुमाननर्थमाप्नोति, लोभक्षोभितमानसः । यतो लोभपराभूतः, सागरः सागरेऽपतत् ॥ ३ ॥ तथाहि —सागरतीरवर्त्तिनि धनसागरनाम्नि नगरे बहुधनधान्यलक्ष्मीसागरः सागरनामा श्रेष्ठी, तस्य च धनदत्त - धनदेव- धनसार - धनकाऽभिधानानां चतुर्णां पुत्राणां धनश्री धनदेवीधनसुरी - धनवतीसंज्ञाश्चतस्रः स्नुषाः । ६५ कृपाण इव सुबद्धमुष्टिः, कृतान्त इव क्रूरदृष्टिः, कितव इव विहितविश्ववञ्चनः, काक इव कठोरवचनः, सर्प इव कुटिलगतिः, पामर इव कलहमतिः, सज्वर इव प्रकामाऽनुपशान्ततृष्णातिरेकः, कामुक इव दूरीकृतविवेको, प्रतिदिनं निन्दितनिखिलनागरः स सागरः कृपणत्वेन पुत्रादिपरिवारस्यापि विश्वासमकुर्वाणः, पीवरचीवरवेषम्बिभ्राणः, सज्जितशृङ्खलाऽर्गलाऽञ्चितकपाटप्रकारे वेश्मद्वारे निखातस्थाणुरिव तत्रस्थः स्वयमादत्तदण्डो यम इवाहर्निशं तिष्ठति । का वार्त्ता भिक्षाचराणां ? काकादिभिरपि तत्यजे तस्य द्वारम् । एकदा नभसि व्रजन्त्येका मन्त्रतन्त्रयन्त्रौषधादिकलाकुशला कुशलानामयोगिनी गवाक्षे तस्थुषीः श्वसुरावासे सुखरहिता म्लानमुखास्तस्य स्नुषा अवलोक्य कौतुकेन तासां पुरस्तादुत्तीर्णा ताभिश्च वितीर्णाऽऽसना गोत्रदेवीव वन्दिता सा समाधिप्रश्नपूर्वकं भवतीनामवैधव्यं भूयादित्याशिषं ददौ । ततः पितृगृहसत्कैः स्वस्वप्रसेवकमध्यस्थितैरेवैला- सुरकुसुम - क्रमुक - कर्पूर- कस्तूरी-कुङ्कुम-कक्कोलादिताम्बूल -खर्जूरखारिक- चारुली - चारबी - बदाम-पस्तिकादिमेवाजाति-शर्करा - मोदकादिपक्वान्नैस्ताभिर्भृशं तोषिता सा योगिनी पाठसिद्धं नभोगति-विद्यामन्त्रं दत्त्वा पक्षिणीवाऽऽकाशमुत्पपात । एकदा निशि पत्यादिषु सुप्तेषु ताः स्नुषास्तेन मन्त्रविधिनाऽधिवासिते काष्ठेऽधिरुह्य रत्नद्वीपं स्वैरं च तत्र कृतक्रीडा निशायामेव समेत्य स्वस्वस्थाने शेरते स्म । एवं प्रत्यहमन्येष्वपि गताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy