________________
तरङ्ग २/ कथा ४५/४६ जग्मुषां तेषां रवेरुदये महानेक: सार्थवाहसार्थो मिलितः, तदा चाऽशोकतरोरधः स्थितांस्तांस्तत्र क्रीडन्त्यश्चतस्रः सार्थपतेः पुत्र्यः प्रेक्ष्य पितरमिति जगुः, हे पितः ! अस्मिन् जन्मनि त्वस्माकममी एव वरा इति तदाग्रहेण तेषां रूपस्वरूपमालोक्य प्रकामं प्रमुदितेन तेन सार्थपतिना तास्तेषां विवाहिताः, ताभ्योऽधिगतगृहभेदानां तेषां करमोचनक्षणे सर्वविष-भूतादिदोषा-ऽग्निभय चौरभयाऽपहारिणीश्चतस्रो मुद्रिकाः सार्थेशेन दत्ताः ।
कियन्तं च कालं ताभिः सुखमनुभूय ताभिरप्यनुज्ञातास्ते तथैव प्रस्थिता लाभपुरपुरं प्राप्य तस्योद्याने चैत्ये श्रीनेमिनाथमानम्य सहकारतरोस्तले स्थितेषु तेषु हिमदग्धकमलमिव दिवोदितमिन्दुबिम्बमिव म्लानानऽऽनं दधानस्तत्राऽऽरामिकः स्मैति, तैर्मुखम्लानिकारणं पृष्टः सोऽब्रवीत् हे पुरुषोत्तमा ! एक एव मम सुतोऽस्ति, स च भूतेन गृहीतः, तेन चाऽहं दूनोऽस्मि, दयया मुद्रिकाप्रभावेण तत्पुत्रं निर्दोषं विधाय पुरश्चलिष्णूनां तेषां स मालिको रिपुराजिजयकारिणीमेकां वंशयष्टिं दत्ते स्म।
क्रमेण शालदुर्गप्राप्तैस्तैर्महसेनस्य राज्ञो दुर्गरोधकराणि भूरीण्यपि रिपुकटकानि तस्या यष्टेः प्रभावेण जितानि । तेनोपकारेण तुष्टः कृतज्ञशिरोमणिमहसेनोऽपि सुरूपाश्चतस्रः स्वसुता राज्यार्धं च तेषां ददौ । अथ च तत्रागतेन केवलिना [कथितं] 'दुर्गतत्वेन दत्तमुनिदाननिदानमिदं सम्पत्तिजृम्भितम् इति आत्मनां पूर्वभवानाकर्ण्य' यथेच्छं सुखमनुभवन्तस्ते बहुकरितुरगरथपत्तिपरिकरिताश्चत्वारोऽपि सुहृदः स्वपुरं प्राप्ताः श्रावकधर्मं च चिरं परिपाल्य प्रान्ते गृहीतदीक्षा मोक्षमगुः ॥ इति सत्त्वे चतुर्मित्रकथा ॥ ४५ ॥
॥४६॥ छूते पुरन्दरपार्थिवकथा।। सर्वेषां दोषाणां खनि: कितवकर्म, यतःभक्तिं भनक्ति विनयं विनिहन्ति तृष्णां, पुष्णाति तर्जयति वर्यमजर्यवीर्यम् । पूजां पराभवति नीतिमपाकरोति, द्यूतं विदूरयति तद् व्यसनाध्वसूतम् ॥ १ ॥ किं बहुना? द्यूतकृतां हि पदे पदे विपदः स्युः, यतः
सर्पक्रीडामिवाऽव्रीडां, द्यूतक्रीडां करोति कः ।
यद्वशात्पार्थिवः प्राप, विपदो हि पदे पदे ॥ २ ॥ तथाहि-सिद्धपुरे पुरे पुरन्दरो नाम पार्थिवः स चाऽन्यदा सुन्दरेण लघीयसा सोदरेण दूरोदरक्रीडां कुर्वन् सारिण्या देव्याऽमृतसारण्या वाण्या वारितः । हे नाथ! द्यूतान्नलपाण्डवादयोऽपि भूयांसो भूपाः पदे पदे पराभवं निन्दां च प्रापुः, यतो द्यूतक्रिया सर्वेषां व्यसनानां मूलं, यतः
स्थानं शून्यगृहं विटाः सहचरा: स्निग्धश्च वेश्याजनः ।
पार्षद्याः परमोषिणः परिजनाः कादम्बरीपायिनः ॥ १. AHBI क्रीडा मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org