SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्री कथारत्नाकरे श्री हेमविजयरचिते तेन मामपि धिगस्तु, याऽहमिदमसमीक्षितमकार्षमिति स्वं निन्दन्ती नापितपत्नी तया खन्धिलया किञ्चित्सञ्चारिकोचितं वितीर्य विसृष्टा सती मुखं पिधाय शनैः शनैः स्वगृहं गत्वा स्वे शयनीये शेते स्म। अथोत्थितः कोलिकः स्वस्त्रियं प्रति प्राह, रे रण्डे! यदि पुनरप्येवं चेद्विधास्यसि तदावश्यं ते शिरश्छेत्स्यामि । अथ प्रभाते हे सूर्यदेव ! हे भगवन्! हे लोकपाला! हे दिगीशा! यद्यहं सती भवामि तदा मम नासा सज्जा भवत्वितिवादिनी पुर:स्थितां सज्जनक्रां तामालोक्य सतीयमिति मन्यमानः कोलिको लोकसाक्षिकं तां स्वां पत्नी स्तौति स्म । स्वकीयं च निशानिर्मितमवगुणं प्रादुरकरोत् । अथ सा नापितवधूरपि प्रभाते समुत्थितेन मिथ्याकलहकरणकुपितेन नापितेन दर्पणेन हता सती कृत्तनकं रक्तं च स्वमम्बरं प्रादुष्कृत्य पूत्कुर्वाणा सर्वानपि पौरानमेलयत् । धिगेनं पापिनं नापितं येनेयमबला निरपराधा च नक्रच्छेदेन कलङ्कितेति वादिनः पादपाणिप्रहारैस्तं नापितं निघ्नतः पौरान् विलोक्य सचिन्तत्वेन गतनिद्रो सम्यग्ज्ञातकोलिकनापितस्त्रीकर्मा देवशर्मा समेत्येत्यब्रवीत् जम्बूको हुडुयुद्धेन, वयं चाऽऽषाढभूतिना ।। दूतिका परकार्येण, त्रयो दोषाः स्वयं कृताः ॥ ३ ॥ इमं श्लोकं पठित्वा रात्रिवृत्तान्तमशेषं यथाजातमचीकथत् । एतद्वचनं समीचीनमिति मन्यमानैर्जनैस्ते कोलिकनापितप्रिये पुरान्निष्कासिते, पूजितश्च देवशर्मा स्वस्थानमगमत् ॥॥ इति मूर्खदेवशर्मतापसकथा ॥ ४२ ॥ ॥४३ ॥ दैवानुकूल्ये राणिकतैलिककथा ॥ किमाकुलत्वेन? जनितशुभाशुभविधौ विधौ ह्यनुकूले सर्वं सुन्दरं, यतः भग्नाऽऽशस्य करण्डपिण्डिततनोग्र्लानेन्द्रियस्य क्षुधा, कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा, स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये व्याकुलम् ॥ १ ॥ तेन मूर्खेणाऽनुचितमपि कृतं कर्मोचितमेव स्यात् । यतः अनुकूले विधौ सर्वं, सुन्दरं चाक्रिकेण यत् ।। एकपञ्चाङ्गलीदर्शी, जितो भट्टो द्विमुष्टितः ॥ २ ॥ तथाहि- लघुकाश्मीरबिरुदधारिणीधारायां नगर्यामेकदा सरस्वतीकण्ठाभरणोऽयमिति बिरुदवान् भुवनाभरणो भट्टो भोजभूपं पञ्चवर्गपरिहारैः पञ्चशतकाव्यैरभिष्टुत्य पञ्चशतपण्डितमण्डितां सभामभूषयत्। तत्पाण्डित्यं जिज्ञासुना राज्ञा चैका समस्या पृष्टा, 'काकः किं वा क्रमेलकः' सद्यःकविकलाकुशलेन तेनाऽपि द्रुतमेव साऽपूरि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy