SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तरङ्ग २ / कथा ४१ / ४२ ॥ ४२ ॥ मूर्खत्वे देवशर्मातापसकथा ॥ मूर्खे हि दोषा एव स्युः, यतः Jain Education International पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥ १ ॥ तेन मूर्खाः स्वयं विहितैरेव दोषैरसुखभाजो भवन्ति । यतः - केषामात्मकृतैर्दोषैर्मूर्खाणामसुखोदयः । तद्देवशर्मगोमायु-कुट्टिनीनामिवाजनि ॥ २ ॥ यथा - रामसेनग्रामे पठितमूर्खाणामग्रणीः प्रभूतवित्तवान् देवशर्म्मा नामा तापसः तं च आषाढभूतिनामैकः कितवः कैतवेन तद्धनं लिप्सुरन्तेवासीभूय सेवितवान् । अन्यदा ग्रामान्तरं गच्छन्नाषाढभूतिना सहितो देवशर्म्माऽन्तराले शिष्यस्यान्तिकें मात्रां विमुच्य शरीरचिन्तार्थं गतः । ततश्च निवृत्तः सन्नन्तराले युद्धं कुर्वाणयोर्हण्डयोर्मिथः प्रहारेण भग्नभालयोरन्तरालगलितशोणितबिन्दुपानेच्छया मध्ये स्थितं जम्बूकं हुडुशिरः प्रहारेण मृतमवलोक्य स देवशर्मेति पदं चक्रे । 'जम्बूको हुण्डुयुद्धेन' इतश्च तां मात्रामादाय काकनाशं नष्टं तं धूर्तमाषाढभूतिमपश्यन्नितस्ततस्तं च विलोक्य परमं विषादमापन्नः स पुनरपीदं पदं विहितवान् 'वयं चाषाढभूतिना ।' ततश्चाऽग्रे गच्छन्तं तं मार्गे मिलितः कुबेरनामैक: कोलिक:, [ सोऽपि कोलिकस्तं ] नमस्कृत्य सार्धं विद्यमानायाः स्वप्रियायास्तस्याऽभ्यागतस्य भक्तिं कर्त्तुमादिश्य स्वयं च निकटवर्त्तिनि नगरे गतः, अथ सापि खन्धिलानाम तन्महिला स्वैरिणी [ सती ] धनिकस्याऽन्यत्र गमनं चात्मनो गेहे गमनमुत्सवं मन्यमाना तं देवशर्माणमादाय गृहं गता । तदा तमतिथिं देवशर्माणं शयनासनभोजनमज्जनाऽऽदिभिरुपचर्य, परेण पुंसा कृतसङ्केतां तत्र गमनाय च यथोचितरचितवेषाऽऽभरणां तां वेश्मसमेतस्तत्पतिरवलोक्य प्रोचे, हे स्वैरिणि ! हे रण्डे! मामन्यत्र गतं मत्वा जारेण रन्तुं यासि तेन पश्यैतस्य स्वैराऽऽचारस्य फलमिति तां पादप्रहारमुष्टियष्टिभिर्बाढं निहत्य खट्वापादे च निबध्य विहितवारुणिपानः स कोलिकः शेते स्म। तदा च सञ्जात सङ्केत चारेण जारेण तत्र प्रेषिता नापितपत्नी खन्धिलास्थाने स्वं निबध्य खन्धिलाञ्च जाराऽभ्यर्णे प्राहिणोत् । तदा चाकस्मात्सञ्जातप्रमीलाप्रलयः प्रकुपितः सुरापानविवशश्च स कोलिको भूयोऽपि पत्नीधिया तां निहत्य नक्रच्छेदेन च विडम्ब्य सुप्तः । इतश्च रात्रश्चतुरोऽपि यामान्निरङ्कुशतया स्वैराचारोचितं सुखं तेनोपपतिना सममनुभूय [निशाशेषे] आगता सा खन्धिला नापितपन्योक्ता, हे सखि ! दुरात्मनानेन तव प्रियेणाहं नक्रच्छेदनपुरस्सरमित्थमत्यर्थं कदर्थिता, १ AHRPD । "न्तिके निजवित्तग्रन्थिं विमुच्य मु. ॥ २ नापितया प्रत्यपादि हे सखि ! BD I ५९ For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy