SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-२ पूर्य काउमारद्धो न देवताए, सा देवया जहा मरुगा पट्ठा तहा दुवक्खरिंग-तिरिक्सिसु करेन, अहदा - सा देवता साहुरूवं पावरेत्ता भन्न च तस्स पडिरूवं करेत्ता दुवक्खरिगं तिरिक्खी वा परिभुजंतं लोगस्स दसेति । अहवा - खितचित्तादिगं करेज । पन्नामो वा प्रकप्पपडिसेवणा अकिरियानी दरिसेज्ज । जम्हा तत्व एत्तिया दोसा तम्हा तत्व दगतीरे न ठाएज्जा ॥५३।। बीयपए ठाएज्ज वि दगतीरे - पढमे गिलाणकारण, बितिए वसही य असति ठाएज्जा । रातिणियकज्जकारण, ततिए बितियपयजयणाए ॥५३४६। "पढम" ति दगतीरं, तत्थ गिलाणकारणे ग ठाएज्जा । "बितिय" ति जुवगं तत्थ ठायजा वसधिनिमित्तं । "ततियं" ति - पायावणा, "राइणिउ" त्ति कुलगणसंघकज्जं तेण राइणो कज्ज हवेज, एते. तिनिवि बितियपदा ।।५३४६॥ कहं पुण गिलाणट्ठा दगतीराए ठाएज्जा ? विज्ज-दवियट्ठाए, णिज्जतो गिलाणो असति वसतीए । जोग्गाए वा असती, चिट्टे दगतीरणोतारे ॥५३४७।। वेजस्स सगासं निजतो, प्रोमहट्टा वा ["असति"] अनत्थ निजतो, अन्नत्थ नत्थि वसधी दगतीरे य अस्थि ताहे तत्थ ठाएज्ज, गिलाणजोगा वा वसही अन्नत्य नत्थि । अहवा - वीसमणट्ठा दगतीरए मुहुत्तमेतं प्रोयारिज्जइ तत्थ वि मणुयतिरियाण प्रोयरणमग्गे नोतारिज्जति ॥५३४७॥ तत्थ ठियाणं इमा जयणा - उदगंतेण चिलिमिणी, पडिचरए मोत्तु सेस अण्णत्थ । पडिचर पडिसंलीणा, करेज्ज सव्वाणि वि पदाणि ॥५३४८॥ उदगतेण चिलिमिणी कडगो वा दिज्जइ, जे गिलाणपडियरगा ते परं तत्थ अच्छंति सेसा अन्नत्य अच्छति । पडियरगा वि पडिसंलीणा अच्छति जहा असंपातिसंपातिनाणं सत्ताणं संत्रासो न भवति । एवं ठिया सव्वाणि वि चिट्ठणादिपदाणि करेज्ज ॥५३४८।। पढमे ति गतं । इदाणिं 'बितिय त्ति - श्रद्धाणणिग्गयादी, संकम अप्पाबडं असुण्णं तु । गेलण्ण-सेहभावे संसठ्ठसिणं व (सु) निव्ववियं ॥५३४६॥ श्रद्धाणनिग्गयादी दोसा साहुणो अन्नाए वसहिए सति जूवगे ठायति । तत्थ जति संकमेण गमणं, तेसु संकमेसु अप्पाबहुअं, जो एगनियो अचलो प्रपरिसाडी गिप्पच्चवातो य तेण गंतव्वं, अण्णेसु वि जो बहुगुणो तेण गंतव्वं । दिया। रामो य वसही असुण्या कायब्वा । तत्थ य ठियाण जति गिलाणस्स सेहस्स वा पाणियं पियामो त्ति प्रसुमो भावो उप्पज्जति ताहेत पणविज्जति, तहावि प्रद्विते भावे ताहे संसद्धपाणगं उसिणोदवं वा "सुणिन्ववितं" ति सुसीयलं काउं दिज्जति, अण्णं वा फासुगं ।।५३४६॥ जूवगजयणा गता। १गा० ५३४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy