SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ५२३८-५३४५ । षोडश उद्देशकः - ५५ कंठा । जे गिलाणदोसा भणिता ते धितिदुब्बले वि दोसा, सेहे वि तच्चेव दोसा ॥५३४१।। जूवगेत्ति गयं। इदाणि 'मायावणा - आतावण तह चेव उ, णवरि इमं तत्थ होति नाणत्तं । मज्जण-सिंचण-परिणाम-वित्ति तह देवता पंतर ॥५३४२॥ जदि दगसमीवे पायावेति तत्थ तह चेव अधिकरणादि दोसा । जे उदगतीरे भणिया जे जूवगे भणिया संभवंति ते सो अविसेसेण भाणियव्वा । दगसमीवे मायावेतस्स चउलहुँ। आयावणाए इमे अब्भहिया . 'मज्जण-सिंच परिणाम-नित्तिदेवतापंत" त्ति ॥५३४२॥ मज्जण-सिंचगपरिणामा एते तिणि पदा जुगवं एक्कगाहाए वक्खाणेति । मज्जंति व सिंचंति व, पडिणीयऽणुकंपया व णं कोई । तण्हुण्हपरिणतस्स व, परिणामो ण्हाण-पियणेसु ॥५३४३।। तं २दगतीरातावर्ग मज्जति हवंति पडिगीयत्तणतो, घम्मितो पयावणेणं सिंचंति तं सिगच्छडाहि अंजलीहिं वा, तं पि अणुकंपया पडिणीयतया वा कश्चित् प्रहभद्रः प्रत्यनीको वा एवं करेति । अहवा- तस्स दगतीरातावगस्स "तण्हपरिणतोमि" त्ति तिसिनो उण्हपरिणतो घम्मितो, एयावत्थमूयस्स घम्मियस्स हाणपरिणामो उप्पज्जति, तिसियम्स पियणपरिणामो ति ॥५३४३॥ दारा तिन्नि गता। "3वित्ति" अस्य व्याख्या - आउट्टजणे मरुगाण अदाणे खरि-तिरिक्खिछोभादी । पच्चक्ख देवपूयण, खरियाचरणं च खित्तादी ॥५३४४।। पुव्वद्धस्स इमा विभासा - अातावण साहुस्सा, अणुकंपंतस्स कुणति गामो तु । मरुगाणं च पदोसा, पडिणीयाणं च संका उ ॥५३४॥ तस्स साहुस्स दगतीरे प्रायावेतस्स प्राउट्टो सो गामजणो अणुकंपतो य पारणगदिणे गत्तादियं सविसेसं देति,-"इमो पच्चक्खदेवो त्ति किं अम्हं अन्नेसि मरुगादीणं दिनेणं होहिति, एयस्स दिण्णं महफलं" त्ति । ताहे मरुगादि अदिज्जते पदोसं गता। "खरि" त्ति दुवक्खरिता, "तिरिक्खी" महासद्दियादि, एयासु "छोभगो" त्ति अयसं देंति,-"एस संजतो दुवकलरियं परिभुजति, तिरिक्खियं वा" । ग्रहवा – दुवक्खरियं दाणसंगहियं काउ महाजणमझे बोलावेंति, महासद्दियं वा तत्थ संजतसमीवे नेउ संजयवेसेण गिव्हंति, संजयं च अप्पसागारियं ठवेंति, अन्ने य बोलं करेंति - "एस संजतो एरिसो" ति । तत्थ जे पडिणीया तेसि संका भवति । निरसकिए मूलं । अधवा - जे पडिणीया ते संकंति कीस एसो तित्थठाणे प्रायवेति, किं तेणट्टेण, कि ताव मेहुणद्वेण । “वित्ति" गतं । इदाणिं "तह देवता पंता" अस्य व्याख्या - "पच्चक्खदेव" पच्छद्ध । जत्थ पायावेति तस्स सम्मेवे देवता जत्थ जणो पुत्वं पूयापरो प्रासीत्, साहुं मायावेतं दळु इमो पच्चक्खदेवो त्ति साहुस्स १ गा० ५३१० । २ ता प कं, इत्यपि पाठः । ३ गा० ५३४२ । ४ गा० ५३४८ । ५ गा० ५३४२ । ६ गा० ५३४८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy