SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-२ चिटणादिपदे असंपातिमसंपातिमे य प्रदिटु-टिट्टेसु चउरो पच्छित्ता भवंति । एवं णिसीयणादिसु वि एक्कक्के चउरो पच्छित्ता भवंति ।। ग्रहवा - चिट्ठणादिसु एककेके चउरो प्रादेसा इमे - एक्कं प्रोहियं, बितियं तं चेव कालविसेसितं, ततियं छेदंतं पच्छित्तं, चउत्थं 'महल्लं पच्छितं ॥५३३७॥ सम्मत्तं दगतीरं ति दारं। अधुना जूवकस्यावसरः प्राप्तः । तत्थ गाहा - संकम जवे अचले. चले य लहगो य होति लहुगा थ। तम्मि वि सो चेव गमो, नवरि गिलाणे इमं होति ॥५३३८॥ जूवयं णाम विट्ठ (वी) पाणियपरिविवत्तं । तत्थ पुण देउलिया धरं वा होज, तत्थ वसति गेण्हति चउलहुगा, एयं वसहिगहणगिफणं । तं जूवर्ग संकमेण जलेग वा गम्मइ ।। संकमो दुविहो - चलो अचलो य । अचलेण जाति मासलहू । चलो दुविहो - सपच्चवानो अपचवायो य । शिपच्चवाएणं जइ जाति तो चउलहुं सपञ्चवाएण जाति च उगुरू । जलेश वि सच्चवाए। गच्छति चउगुरु । णिप्पञ्चवाए चउलहुँ। "तम्मि वि सच्चेव" पच्छद्ध - तम्मि वि जूबते सच्चेव वत्त वया जा उदगतीरए भणिता । "3अधिकरणं अतराए" ति एत्तो प्राढतं जाव कवकपदम्मि चतारि" ति, गरि - इमे दोसा अब्भहिता गिलाणं पडुच्च ।। ३६८।। दछृण व सतिकरणं, ओभासण विरहिते व आतियणं । परितावण चउगुरुगा, अकप्प पडिसेव मूलदुर्ग ।।५३३६।।.. गिलाणस्स उदा दटुं "सतिकरण" नि एरिसी मती उप्पज्जति पियामि त्ति । ताहे प्रोभासइ। जई दिज्जति तो संजमवि राहणा । अह ण दिज्जति तो गिलाणो परिचत्तो, विरहियं साहूहिं अण्णेहि य ताहे पादिएज्ज । जति सलिंगेणं प्रादियति तो चउलहुं । अहाऽकप्पं पडिसेवति "दुग" पि गिहिलिगेणं अतिथियलिगेण वा तो मूलं । अहवा - प्रादिए आउ कार्याणफण च उलहुग्रं । तसेमु य तसणिप्फ बणियव्वं । पंचिदिएम तिमु चरिम, तेण वा प्रात्थेणं परितावादिणिप्फणं । अह प्रोभासेंतस्स | देंति असंजमो त्ति काउं, तत्थ प्रणागाढदिणिप्फ । अह उद्दातितो चरिमं. जणो य भगइ - "अहो ! णि रणुकंपा मगंतस्स थि ण देंति' । अहवा - अकप्पं पडिसेवतो अोहावेज - एगो मूलं, दोसु प्रणा बटुं, तिमु चरिमं ।। १३३६।। आउक्काए लहुगा, पूतरगादीतमेसु जा चरिमं । जे गेलण्णे दोसा, धितिब्बल-सेहे ते चेव ॥५३४०॥ एत्य कायणिप्फणं पच्छिसं भाणियव्वं । छक्काय चउसु लहुगा, परिन लहुगा य गुरुगमाहरण । संघट्टण परितावण, लहुगुरुगऽतिवायतो मूलं ॥५३४१॥ १ चारणि का प्रायश्चित्तं । २ गा० ५३१० । ३ गा० ५३१३ । ४ गा ५३३७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy