SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५३३० - ५३३७ ] षोडश उद्देशकः खुड्डी चिट्ट संपामे ग्रधियं पोरिमि प्रदिट्ठे दसराइदिया लहुया । दिट्ठे दस राइदिया गुरुया । एयं असंगतिमे भगियं । संगमे पंचराईदिएहि गुरुएहिं प्राढतं. पण्णरमराईदिएहि लहुए ठाति । एयं चिनीए भणियं गिसीयनीए पंचराईदिएहि गुरुहि प्रादत्तं पण्णरसहिं गुरूहि ठाति । तुती श्रसपातिम-संगातिमेहि दमसु राईदिएसु लहुएमु प्राढत्तं वीसाए राइदिएहिं लहुएहि ठाति । मद्दायनीए बीमाए गुरुहि ठाति । लायंतीए पणुवीसाए लहुएहिं ठाति । सज्झा करेंतीए पणुवीसाए राइदिएहिं गुरुएहि ठाति । झा झायंतीए मासलहुए ठाति । ग्राहारं श्राहारतीए मासगुरुए ठाति । वियार करेंतीए चउलहुए ठाति । काउस्मग्गं करतीए चउगुरुए ठाति । एयं खुड्डीए भणियं । थेरमादियाण हेट्ठा एवकं पदं हुसेज्जा उवरि एक्कं वड्डेज्जा ।। ५३३४ ।। छल्लहुगे ठाति थेरी, भिक्खुणि छग्गुरुग छेदो गणिणीए । मूलं पवित्तिणी पुण, जहभिक्खुणि खुड्डए एवं ॥ ५३३५|| थेरीए गुरुपगगातो प्राढत्तं छल्लहुगे ठाति । भिक्खुणीए दसहं राईदियाण लहुयाण प्राढतं छग्गुरुए ठाति । श्रभिसेयाए दमहं इंदियाण गुरुप्राण प्राढतं छेदे ठाति । पवित्तिणीए पण्णरस लहुगा आढत्तं मूले ठायति । एवं संजतीण भणियं । • इदागि संजयाणं भण्णति तत्थ प्रतिदेसो कीरति । जहा भिक्खुणी भगिता तहा खुड्डो भाणियव्वो । जहा गणिणी भणिया तहा भिक्खू भाणियन्नो । उवज्झायस्स गुरूएहिं गण्णरसहि प्रादत्तं प्रणवट्टे ठाति । आयरिश्रमे वीसाए लहुएहि राईदिएहिं प्राढतं पारंचिए ठाति ॥ ५३३५।। गणिणिसरि सो उ थेरो, पवत्तिणीसरिसत्रो भवे भिक्खू । अड्रोक्कंती एवं सपदं सपदं गणि - गुरूणं ।। ५३३६ ॥ गतार्था । गणिस्स सपदं प्रणत्र, गुरुस्स सपदं पारंचियं ॥ ५३३६॥ एमेव चिणादिसु सव्वेसु पदेसु जाव उस्सग्गो । पच्छिते एसा एक्केक्कपदम्मि बचारि ॥ ५३३७ || 9 १ प्रचलाहारनिहारस्वाध्याय- ध्यानकायोत्सर्गाः, इति क्रमेण प्रायश्चित्तान्युक्तानि, हु० क० २४०६ गाथा - वृत्तौ । Jain Education International ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy