________________
५.२
सभाष्य-चूर्णिके निशीथसूत्रे
अधियं पोरिसि प्रदिट्ठे प्रच्छति मासगुरुं । दिट्ठे चउलहुगं । संपामेसु हालद प्रदिट्ठे मासलहुं । दिट्ठे मासगुरु । पोरिसि अदि मासगुरु । दिट्ठे चउलहंगे ।
श्रधियं पोरिसिं अदिट्ठे चउलहुं । दिट्ठे चउगुरुं ॥५३२६ ॥
संपातिमेवि एवं मासादी णवरि ठाति चउगुरुए ।
भिक्खु वसहाभिसेगे, आयरिए दिसेसिता अहवा ॥ ५३३०||
पुव्वद्धं गतार्थं । एवं प्रोहियं गयं ।
प्रधवा • एवं चैव भिक्खुम्स वसभस्स श्रभिसेस्स प्रायरियस्य विमेसियं दिज्जति । भिक्खुस्स उभयहुं, वसभस्स कालगुरु, श्रभिसेगस्स तवगुरु प्रायरियस्स, उभयगुरु । एस वितिम्रो प्रादेसो ।। ५३३० ।।
हवा भिक्खुस्सेवं, वसभे लहुगाति ठाति छल्लहुगे । अभिसेगे गुरुगादी, छग्गुरु लहुगादि छेदतं ।। ५३३१॥
भिक्खुस्स एवं जं वृत्तं । वसभस्स श्रसंपाम- संपा इमं प्रधालंदपोरिमिः प्रधिय- अदिदिट्ठे सुपुत्र चारणियविहीते मासलहुगाश्रो श्राढतं छल्लहुए ठायति ।
उवज्झायरस संपाइमेसु मासगुरुगाम्रो प्राढत्तं छल्लहुए ठायति, संपातिमेमु चउलहुगातो प्रदत्तं छग्गुरुए ठायति ।
प्रायरियस्स चउलहुगाओ आढत्तं छेदे ठायति । एस ततिओ पगारो ।। ५३३१ ॥ संजतीण समणाण चेव पंचण्हं ।
हा पंच पणगादी आरद्धा, यव्वा जाव चरिमं तु || ५३३२ ॥
पंच संजती इमा - खुड्डी, येरी, भिक्खुणी, अभिसेगि, पवत्तिशी चेव । समयाण वि एते चैव पंच मेदा । " पणगादि जाव चरिमं" ति ॥ ५३३२॥
इमे पच्छित्तठाणा -
[ सूत्र -२
पण दस पण्णर वीसा, पणवीसा मास चउर छच्चेव ।
लहुगुरुगा सव्वेते, लंदादि संप - संपदिसुं ॥ ५३३३॥
पणगादि जाव छम्मासो, सव्वे एते लहुगुरुभेदभिण्णा सोलस भवति । छेदो मूलं प्रणवट्ठो पारंचियं च एते चउरो, सव्वे वीसं ठाणा । श्रहालंदादिया तिणि पदा, असंपाइमा दो पदा, श्रदिदिट्ठा य दो पदा चिट्टणादिया य दसपदा ॥ ३३३ ॥
इदाणि चारणिया कज्जति
पणगादि संपादिमं संपातिमदिट्ठमेव दिट्ठे य ।
गुरुगे ठाति खुड्डी, सेसाणं बुडि एक्केक्कं ॥ ५३३४॥
खुड्डी चिट्ठति प्रसंपामे महालंद काल प्रदिट्ठे पंचराइंदिया लहुया । दिट्ठे पंच राइंदिया गुरुया ।
खुड्डी विट्ठति प्रसंपातिमे पोरिसि प्रदिट्ठे पंच राईदिया गुरुया । दिट्ठे दस राइंदिया लहुया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org