SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५.२ सभाष्य-चूर्णिके निशीथसूत्रे अधियं पोरिसि प्रदिट्ठे प्रच्छति मासगुरुं । दिट्ठे चउलहुगं । संपामेसु हालद प्रदिट्ठे मासलहुं । दिट्ठे मासगुरु । पोरिसि अदि मासगुरु । दिट्ठे चउलहंगे । श्रधियं पोरिसिं अदिट्ठे चउलहुं । दिट्ठे चउगुरुं ॥५३२६ ॥ संपातिमेवि एवं मासादी णवरि ठाति चउगुरुए । भिक्खु वसहाभिसेगे, आयरिए दिसेसिता अहवा ॥ ५३३०|| पुव्वद्धं गतार्थं । एवं प्रोहियं गयं । प्रधवा • एवं चैव भिक्खुम्स वसभस्स श्रभिसेस्स प्रायरियस्य विमेसियं दिज्जति । भिक्खुस्स उभयहुं, वसभस्स कालगुरु, श्रभिसेगस्स तवगुरु प्रायरियस्स, उभयगुरु । एस वितिम्रो प्रादेसो ।। ५३३० ।। हवा भिक्खुस्सेवं, वसभे लहुगाति ठाति छल्लहुगे । अभिसेगे गुरुगादी, छग्गुरु लहुगादि छेदतं ।। ५३३१॥ भिक्खुस्स एवं जं वृत्तं । वसभस्स श्रसंपाम- संपा इमं प्रधालंदपोरिमिः प्रधिय- अदिदिट्ठे सुपुत्र चारणियविहीते मासलहुगाश्रो श्राढतं छल्लहुए ठायति । उवज्झायरस संपाइमेसु मासगुरुगाम्रो प्राढत्तं छल्लहुए ठायति, संपातिमेमु चउलहुगातो प्रदत्तं छग्गुरुए ठायति । प्रायरियस्स चउलहुगाओ आढत्तं छेदे ठायति । एस ततिओ पगारो ।। ५३३१ ॥ संजतीण समणाण चेव पंचण्हं । हा पंच पणगादी आरद्धा, यव्वा जाव चरिमं तु || ५३३२ ॥ पंच संजती इमा - खुड्डी, येरी, भिक्खुणी, अभिसेगि, पवत्तिशी चेव । समयाण वि एते चैव पंच मेदा । " पणगादि जाव चरिमं" ति ॥ ५३३२॥ इमे पच्छित्तठाणा - [ सूत्र -२ पण दस पण्णर वीसा, पणवीसा मास चउर छच्चेव । लहुगुरुगा सव्वेते, लंदादि संप - संपदिसुं ॥ ५३३३॥ पणगादि जाव छम्मासो, सव्वे एते लहुगुरुभेदभिण्णा सोलस भवति । छेदो मूलं प्रणवट्ठो पारंचियं च एते चउरो, सव्वे वीसं ठाणा । श्रहालंदादिया तिणि पदा, असंपाइमा दो पदा, श्रदिदिट्ठा य दो पदा चिट्टणादिया य दसपदा ॥ ३३३ ॥ इदाणि चारणिया कज्जति पणगादि संपादिमं संपातिमदिट्ठमेव दिट्ठे य । गुरुगे ठाति खुड्डी, सेसाणं बुडि एक्केक्कं ॥ ५३३४॥ खुड्डी चिट्ठति प्रसंपामे महालंद काल प्रदिट्ठे पंचराइंदिया लहुया । दिट्ठे पंच राइंदिया गुरुया । खुड्डी विट्ठति प्रसंपातिमे पोरिसि प्रदिट्ठे पंच राईदिया गुरुया । दिट्ठे दस राइंदिया लहुया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy