SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ५३२३ षोडश उद्देशकः पयलणिद्दाणं इमं वक्खाणं सुहपडिबोहो णिहा, दुहपडिबोहो य णिद्द-णिद्दा य । पयला होति ठियस्सा, पयलापयला उ चंकमतो ॥५३२६॥ वायणादि पंचविहो सझाप्रो । “ झाणि" ति धम्मसुक्के झायति, प्राहारं वा प्राहारेति,"वियारे" त्ति-उच्चारपासवणं करेति, अभिभवस्म काउस्सगं वा करेति । एतेसु ताव दसस पदेसु अविसिटुं असामायारिणिप्फ मासलहुं ।।५३२६॥ ___ इदाणि विभागप्रो पच्छित्तं वण्णे उकामो प्रणाणुपुत्वीचारणियपदसंगहं चारणियविकप्पसु च जं पच्छित्तं तं भणामि - संपाइमे असंपाइमे य अदिढे तहेव दिढे य । पणगं लहु गुरु लहुगा गुरुग अहालंद पोरिसी अधिका ॥५३२७॥ तं दगतीरं दुविहं संपातिममसंपातिमं वा । एतेसिं इमा विभासा - जलजाओ असंपातिम, संपाइम सेसगा उ पंचेंदी। अहवा विहंगवज्जा, होति असंपाइमा सेसा ॥५३२८॥ अण्णठाणातो पागंतु जे जले जलचरा वा थलचरा वा पंचेंदिया संपतंति ते संपाइमा, जे पुण जलचरा वा तत्रस्था एव ते असंपातिमा । अहवा - खहचरा प्रागत्य जले संपतंति संपाइमा । सेसा विहंगवज्जा थलचरा सव्वे असंपाइमा । एतेहिं संपाइमऽसंपातिमेहिं जुत्तं दुविधं दगतीरं । एयम्मि दुविधे दगतीरे तेहिं संपातिमेहि दिट्ठो अच्छति अदिट्टो वा । जं तं प्रच्छति कालं तस्सिमे विभागा- अधालंदं पोरिसि । अधिगं च पोरिसिं लंदमिति कालस्तस्य व्याख्या - तरुणित्थीए उदउल्लो करो जावतिएण कालेण सुक्कति जहण्णो लंदकालो । उक्कोसेण पुवकोडी । सेसो मझो। ____ अहवा - जहण्णो सो चेव, उक्कोसो "प्रलंद" ति जहालंदं, जहा जस्स जुत्तं, जहा - पडिमापडिवण्णाणं अहालंदियाण य पंचराइंदिया, परिहारविसुद्धियाणं जिणकप्पियाणं णिक्कारणो य गच्छवासीण वा उडुब मासं, वासासु चउमासं, अज्जाणं उडुबद्धे दुमासं, मज्झिमाणं पुन्चकोडी, । एत्य जहण्णेण प्रहालंदकालेणं अधिकारो॥५३२८॥ इदाणि संपाति-असंपाति-अधालंदियादिसु अदिट्ठ-दिद्वेसु य पच्छित्तं भणंति - असंपाति अहालंदे, अदिढे पंच दिट्ठ मासो उ । पोरिसि अदिट्ट दिडे, लहु गुरु अहि गुरुग लहुगा य ॥५३२६॥ प्रसंपातिमे महालंदं प्रदिढे प्रकृति पंच राइंदिया । दिढे अच्छइ मासलहुँ । प्रसंपाइमेसु पोरिसिं प्रदिढे अच्छइ मासलहू । दिट्टे मासगुरू । १ या० ५३२५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy